________________
२२
ષોડશક પ્રકરણ - ૧૫ त्रैलोक्य-सुन्दरता त्रैलोक्ये-सर्वस्मिन्नपि जगति विशेषवस्तुभ्यः सुन्दरता-शोभनता ॥७॥
: योगदीपिका : कुतः पुनः परतत्त्वमेवं प्रशस्यत इत्यत आह-तस्मिन्नित्यादि।
तस्मिन् परतत्त्वे सिद्धस्वरूपे दृष्टे दृष्टं सर्वमेव वस्तु भवतीति शेषः । जीवाद्यमूर्तवस्त्वालम्बनस्य बोधस्य सर्वविषयत्वात् तद्भूतं-तदेव सिद्धस्वरूपं भूतं-सत्यम्, संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य सद्भूतत्ववियोगात्, तत्-तदेव परमात्मस्वरूपं परं-प्रकृष्टं ब्रह्म मतं, ततोऽन्यस्य बृहत्तमस्यायोगात्, तद्योगात्परतत्त्वविषयकत्वसम्बन्धाद् अस्यापि-अनालम्बनयोगस्यापि एषा लोकलोकोत्तरप्रसिद्धा त्रैलोक्ये-सर्वस्मिन्नपि जगति सुन्दरता-शेषवस्तुभ्यः शोभनता ॥७॥
सामर्थ्ययोगतो या, तत्र दिदृक्षेत्यसङ्ग-सक्तयाढ्या । साऽनालम्बन-योगः, प्रोक्तस्तदर्शनं यावत् ॥८॥
. : विवरणम् : कः पुनरनालम्बनयोगः ? कियन्तं कालं भवतीत्याह - सामर्थ्येत्यादि ।
सामर्थ्ययोगतः-शास्त्रोक्तात् (शास्त्रोक्तयतिकान्तविषयात्) क्षपक श्रेणीद्वितीयापूर्वकरणभाविनः सकाशात् । सामर्थ्य-योगस्वरूपं चेदं -
शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्तयुदेकाद्विशेषेण, सामर्थ्याख्योऽयमुत्तमः ॥(योगदृष्टिसमुच्चयः ५)
या तत्र-परतत्त्वे द्रष्टुमिच्छा दिदृक्षा इति-एवंस्वरूपाऽङ्गा चासौ सक्तिश्चनिरभिष्वङ्गाऽनवरतप्रवृत्तिस्तयाऽऽढ्या-परिपूर्णा दिदृक्षा, सा-परमात्मविषयदर्शनेच्छा अनालम्बनयोगः प्रोक्तस्तद्वेदिभिः तस्य-परतत्त्वस्य दर्शनं उपलम्भस्तद्यावत्। परमात्मस्वरूपदर्शने तु केवलज्ञानेन अनालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् ।।८।।
આસંગ દોષ ન હોવો જોઈએ. આસંગદોષ એટલે આસક્તિ-રાગ એ ન હોવો જોઈએ અને શક્તિ એટલે નિરાલંબન ધ્યાનની સતત પ્રવૃત્તિ એ હોવી જોઈએ. એનાથી પરિપૂર્ણ પરતત્ત્વના દર્શનની ઈચ્છા; અસંગભાવ અને સક્તિ આ બેથી પરિપૂર્ણ હોવી જોઈએ.
આસંગ દોષ જીવને મોક્ષમાર્ગમાં આગળ વધવા દેતો નથી, નીચેની ધર્મઆરાધનાના યોગમાં જ અટકાવી રાખે છે. આસક્તિરહિતપણે અને સતત ચાલતી નિરાલંબનધ્યાનની પ્રવૃત્તિથી કેવળજ્ઞાનની પ્રાપ્તિ થાય છે, અને એ કેવળજ્ઞાનમાં પરતત્ત્વનું દર્શન થાય છે. આ રીતે કેવળજ્ઞાનની પ્રાપ્તિથી પરતત્ત્વનું દર્શન થયા પછી નિરાલંબનધ્યાનયોગ ન હોય કારણ કે કેવળજ્ઞાનથી જોયેલું પરતત્ત્વ આલંબન રૂપ બન્યું. ૮.