________________
ષોડશક પ્રકરણ - ૧૫. आधीनां-शारीरमानसानां पीडाविशेषाणां परमौषधं-प्रधानौषधकल्पं तदपनेतृत्त्वेन, अव्याहतं-अनुपहतं अखिलसम्पदां-सर्वसम्पत्तीनां बीजं-कारणम् । चक्रादीनि यानि लक्षणानि-चक्रस्वस्तिककमलकुलिशादीनि तैर्युतं-समन्वितं सर्वोत्तमं च तत्पुण्यं च, निर्मीयते अनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्येति, सर्वोत्तमपुण्यनिर्मितमित्यर्थः ॥३॥
: योगदीपिका : आधीनामित्यादि।
आधीनां मानसीनां पीडानां परमौषधं तदपनेतृत्वेन । अव्याहतं अनुपहतं अखिलसम्पदां-सर्वसम्पत्तीनां बीजं-कारणं, चक्रादीनि यानि लक्षणानि चक्रस्वस्तिक कमलकुलिशादीनि तैर्युतं-सहितं निर्मीयतेऽनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्य तत् तथा सर्वातिशयितादृष्टाकृष्टपरमाणुनिमितमित्यर्थः ॥३॥
निर्वाण-साधनं भुवि, भव्यानामग्र्यमतुल-माहात्म्यम्। सुर-सिद्धयोगवन्द्यं, वरेण्य-शब्दाभिधेयं च ॥४॥
विवरणम् : तदेव विशिनष्टि-निर्वाणेत्यादि।
निर्वाणसाधनं-परमपदप्रापकं सुखसाधनं वा, भुवि-पृथिव्यां भव्यानां-योग्यानां अग्र्यं-प्रधानं अतुलमाहात्म्यं-असाधारणप्रभावं सुराः-देवाः सिद्धाः विद्यामन्त्रसिद्धादयो योगिनो-योगबलसम्पन्नास्तैर्वन्धं-वन्दनीयं स्तुत्यं वरेण्यशब्देनाभिधेयं-वाच्यं, वरेण्यशब्दाभिधेयं च जिनेन्द्ररूपं ध्येयमित्यभिसम्बध्यते ॥४॥
योगदीपिका : निर्वाणेत्यादि।
निर्वाणसाधनं-परमपदप्रापकं भुवि-पृथिव्यां भव्यानां-योग्यानां अग्र्यं-प्रधानम्, अतुलमाहात्म्यं-असाधारणप्रभावं, सुरा-देवाः सिद्धा-विद्यामन्त्रसिद्धादयो योगिनोयोगबलसम्पन्नास्तैर्वन्धं-वन्दनीयं, वरेण्यशब्दैः अर्हच्छम्भु-बुद्ध-परमेश्वरादिभिरभिधेयं પ્રભાવશાળી ! દેવો, વિદ્યા, મંત્રસિદ્ધ પુષો તેમજ યોગબળ સંપન્ન યોગીઓથી વંદનીય ! मई, शंभु, शुद्ध, ५२भेश्वर वगेरे ५२ .(श्रेठ) शोथी संबोधवा दायs.... नेिश्वर પરમાત્માનું સ્વરૂપ છે. સાલંબન ધ્યાનમા ભવ્યજીવોએ એનું સ્વસ્થતાપૂર્વક ધ્યાન કરવાનું છે. माने ३५स्थध्यान ५५ छ. २, ३, ४. - શ્રીજિનેશ્વરપરમાત્માના ધ્યાનનો પ્રભાવ અદ્ભુત છે. આ ધ્યાન જો પરિણત થાય, આત્મસાત્ થાય પરિપકવ થાય તો જીવ ક્ષીણપ્રાયઃ પાપવાનો નિર્વાણપદની નજીક, નિર્મળ શુકલ શુદ્ધ – જ્ઞાનના ઉપયોગવાળો અને મોહરહિત બને છે. ત્યારબાદ જીવને યોગાવંચક અને