________________
ષોડશક પ્રણ - ૧૪ अन्यहर्षः । रुग्-रोगः पीडा भङ्गो वा । आसङ्गः-अभिष्वङ्गः खेदश्चोद्वेगश्च क्षेपश्चोत्थानं च भ्रान्तिश्चान्यमुच्च रुक् चासङ्गश्च तैर्युक्तानि हि-सम्बद्धानि हि चित्तानि-प्रस्तुतान्यष्ट प्रबन्धतः- प्रबन्धेन वर्जयेत्-परिहरेद् मतिमान्-बुद्धिमान् ॥३॥
: योगदीपिका : तान्येव त्याज्यान्यष्टौ चित्तान्याह - खेदेत्यादि ।
खेदः-पथिपरिश्रान्तवत्पूर्वक्रियाप्रवृत्तिजनितमुत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् । उद्धेगः-कष्ट-साध्यताज्ञान-जनितमालस्यम्, यद्वशात्कायखेदाभावेऽपि ततो न सुखं लभत इति ।क्षेपोऽन्तराऽन्तरान्यत्र चित्तन्यासः । उत्थानं चित्तस्याप्रशान्तवाहिता मदनप्रभृतीनामुद्रेकात्, मदावष्टब्धपुरुषवत् । भ्रान्तिरतस्मिस्तद्ग्रहरूपा शुक्तौ रजताध्यारोपवत् । अन्यमुत् प्रकृतकार्यान्यकार्यप्रीतिः ।रुग्-रोगः पीडा भङ्गो वा।असङ्गः प्रकृतानुष्ठाने विहितेतरानुष्ठानप्रीत्यतिशयितप्रीतिः । एतैर्युक्तानि हि-सम्बद्धानि हिचित्तान्यष्ट प्रबन्धत:-प्रवाहेन वर्जयेत्परिहरेद् मतिमान्-बुद्धिमान् ॥३॥
खेदे दायभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं, कृषि-कर्मणि सलिलवज्ज्ञेयम् ॥४॥
विवरणम् : खेदादींश्चित्तदोषान् फलद्वारेणोपदर्शयन्नाह-खेद इत्यादि ।
खेदे-चित्तदोषे सति दााभावाद्-दृढत्वाभावाद्न प्रणिधानं, ऐकण्यंइह प्रस्तुते योगेसुन्दरं भवति। एतच्च-प्रणिधानंइह-योगेप्रवरं-प्रधानं कृषिकर्मणि-धान्यनिष्पत्तिफले सलिलवद्-जलवज्ज्ञेयं ॥४॥
: योगदीपिका : उक्तानेव खेदादीन् चित्तदोषान् फलद्वारा विवृण्वन्नाह-खेद इत्यादि । थितना 06 atषा : (१) ६, (२) 6 (3) २५, (४) उत्थान, (५) ila, (६) अन्यमुद, (७) रोगासने (८) मासंग. मामा कोषोयित्तने मसिन ४२ना२।; यित्तने अस्थिर કરનારા છે. માટે બુદ્ધિશાળીએ તેનો ત્યાગ કરવો જોઈએ.
ધ્યાનયોગની સાધનામાં જેમ ચિત્તના આઠદોષોનો ત્યાગ કરવો જોઈએ, તેમ દરેક ધર્મક્રિયા સુંદર બને એ માટે પણ આઠ દોષો દૂર કરવાપૂર્વક ધર્મક્રિયાઓ કરવી જોઈએ. ૩.
ખેદાદિ દોષોનું ફળ બતાવવા પૂર્વક વર્ણન કરે છે.
(૧) ખેદઃ લૉબી મુસાફરી કરીને થાકી ગયેલો મુસાફર આગળ ચાલવા માટે ઉત્સાહવાળો હોતો નથી, તેમ પૂર્વે કહેલી ધર્મક્રિયાઓની પ્રવૃત્તિથી થાક લાગતાં પછીની ધર્મક્રિયામાં કે ધ્યાન પ્રવૃત્તિ કરવાનો જીવને ઉત્સાહન રહે તે આ ખેદદોષ-ખિન્નતા. આ ખેદદોષના કારણે પછીની