________________
घोडशs userपापेत्यादि । पापानां-रागद्वेषमोहकृतानां स्वयंकृतत्त्वेन निवेदनं-परिकथनं, तद्गर्भोहृदयमन्तर्गतभावो येषां तानि, तैः पाप-निवेदन-गर्भः, प्रणिधानम्-ऐकाग्यं तत्पुरस्सरैः उपयोग-प्रधानैरिति यावत्, विचित्रार्थैः-बहुविधाथैः, अस्खलितादि-गुणयुतैःअस्खलितममिलितमव्यत्यानेडितमित्यादि-गुणयुक्तैः अभिव्याहारमाश्रित्य स्तोत्रैश्चस्तुतिविशेषैश्चमहामतिग्रथितैः-महाबुद्धिपुरुष-विरचित-सन्दर्भः, इयं पूजा कर्तव्येति पश्चात् सम्बन्धनीयम् ॥७॥
: योगदीपिका : इयमधिकृता पूजा पुष्पामिष-स्तोत्रादि-भेदेन बहुविधा तत्र पुष्पादि-पूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाह- पिण्डेत्यादि।
पिण्ड: शरीरमष्टोत्तर-लक्षण-सहस्र-लक्षितं क्रिया सर्वातिशायि-दुर्वार-परीषहजयाद्याचार-रूपा, गुणा जीव-स्वभावाविनाभूताः सामान्येन ज्ञानादयो, विशेषेण केवलज्ञानादयस्तद्गतैः तद्विषयैः, गम्भीरैः-सूक्ष्म-मति-गम्याथै : विविधाःछन्दोऽलङ्कारभजनया विचित्रा येवर्णास्तैः संयुक्तैराशयविशुद्धेर्नवम(शान्त)रसा भिव्यञ्जनया चित्तशुद्धेर्जनकैः, संवेगो भवभयं मोक्षाभिलाषो वा (तस्य) परमयनं गमनं येषु तानि तथा तैः पुण्यहेतुत्त्वात् पुण्यैः ॥६॥
__ पापेत्यादि ।पापानां राग-द्वेष-मोह-कृतानां, स्वयंकृतत्वेन निवेदनं गर्भोऽन्तर्गतभावो येषां तानि तथा तैः । प्रणिधानं ऐकाग्यं तत्पुरस्सरैः उपयोगप्रधानैरिति यावद्, विचित्राथैः बहुविधार्थयुक्तैः, अस्खलितादयो गुणा अस्खलितामिलिताव्यत्यानेडितादि-लक्षणास्तैर्युतैरभिव्याहारकाले, स्तोत्रैश्च महामतिभिः- विशिष्टबुद्धिभिःग्रथितैरियं पूजा कर्तव्येति पश्चात्सम्बन्धनीयम् ॥७॥
વિશુદ્ધિ કરનારાં હોય, (૫) સંવેગ એટલે સંસારનો ભય અથવા મોક્ષનો અભિલાષ; એને प्रगटावना होय, (६) पुश्य से पवित्र अथवा पुश्यनो ५ ४२वना खोय, (७) - દ્વેષ અને મોહને વશ બની જીવે પોતે કરેલાં પાપોના નિવેદનથી યુક્ત હોય અર્થાતુ પોતે કેવાં કેવાં પાપો કર્યા છે, પોતે કેવો પાપી-મહાપાપી છે; એને જણાવનારાં હોય, (૮) એ સ્તોત્રો મનની प्रयतापूर्व पोदाdi होय, (C) मने प्रारना यंगम अर्थोथी मरेदi डोय, (१०) અસ્તુલિત, અમિલિત, અવ્યત્યાગ્રંડિત વગેરે ઉચ્ચારના ૧૭ ગુણથી યુક્ત હોય, (૧૧) તેમજ મહાબુદ્ધિશાળી પુરુષોએ રચેલાં હોય... આવા મહાન સ્તોત્રોથી સ્તોત્રભક્તિ થાય તો નિશ્ચિત श्रेटिनो शुममा ४न्भे; मां ओशंसने स्थान नथी. ६-७