________________
(१०७)
ષોડશક પ્રકરણ : ૮ निजभावप्रतिष्ठैव विज्ञेया नान्या ॥५॥
मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ॥६॥
:: विवरणम् : ननु च मुक्त्यादिव्यवस्थितस्यैव प्रतिष्ठा किं नेष्यत इत्याशङ्क्याह - मुक्त्यादावित्यादि।
मुक्त्यादौ स्थाने तत्त्वेन-परमार्थेन प्रतिष्ठिताया-व्यवस्थिताया न देवतायास्तुनैव देवतायाः प्रतिष्ठा, विप्रकर्षात्, स्थाप्ये-बिम्बे न च मुख्येयं-नैव मुख्या देवताविषया प्रतिष्ठा मन्त्रादि-संस्कारपूर्विका तदधिष्ठानाद्यभावेन तया-देवतया अधिष्ठानं-आश्रितत्त्वं आदि-शब्दात्सन्निधानग्रहः, तदभावेन हेतुना, अवीतरागासर्वज्ञरूपसंसारिदेवविषया त्वमुख्या तदधिष्ठानादिभावेन सम्भवत्यपीति ॥६॥
: योगदीपिका : ननु मुक्त्यादि-व्यवस्थितस्यैव प्रतिष्ठा किं नेष्यत इत्याशङ्कयाह-मुक्त्यादावित्यादि।
मुक्त्यादौ स्थाने तत्त्वेन-परमार्थेन प्रतिष्ठिताया देवतायास्तु, न-नैव स्वजीवे प्रतिष्ठा विप्रकर्षा किन्तु तद्भावस्यैव । स्थाप्ये बिम्बे न च - नैव मुख्य-देवता विषयेयं प्रतिष्ठा तया - मुख्यदेवताया अधिष्ठानादेरभावेन-अधिष्ठानं-आश्रयणम् आदिनाऽहङ्कारममकारवासनारूपसन्निधानग्रहः तच्चाधिष्ठानादि अवीतरागसंसारिदेवतायाः कदाचित् स्याद्, वीतरागदेवतायास्तु सर्वथानुपपन्नमिति भावः ॥६॥
इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बालक्रीडासमा भवति ॥७॥
विवरणम् : अत्रैवाभ्युच्चयमाह - इज्यादेरित्यादि।
इज्या-पूजा तदादेः सत्काराभरण-स्नात्रादेः, न च-नैव तस्या-देवतायाः प्रस्तुताया उपकार:-सुखानुभव-सम्पादन-लक्षणः कश्चिदत्र मुख्य इति न कश्चिन्निरुपचरितो
પ્રશ્ન : મોક્ષમાં ગયેલા ભગવાનના કે સંસારની દેવગતિમાં રહેલા કોઈ દેવની પ્રતિષ્ઠાનો, પ્રતિષ્ઠા તરીકે સ્વીકાર કેમ નથી કરતા?
ઉત્તર : મોક્ષમાં રહેલા પરમાત્મા બહુ દૂર હોવાથી એમની સ્થાપના પ્રતિષ્ઠાકારકના આત્મામાં કે સ્થાપનીય બિંબમાં વાસ્તવમાં થતી નથી, પરંતુ દેવતા વિષયક પોતાના ભાવની જ પોતાના આત્મામાં જ પ્રતિષ્ઠા થાય છે, મુક્તિમાં રહેલા ભગવાનની બિંબમાં પ્રતિષ્ઠા કરવી એ મુખ્ય – પરમાર્થથી પ્રતિષ્ઠા નથી. કારણ કે પરમાત્માનું મંત્રના સંસ્કારથી બિંબમાં અધિષ્ઠાપન સંભવતું નથી. પ્રતિમામાં કોઈ સંસારી - અવીતરાગ-અસર્વજ્ઞ દેવનું અધિષ્ઠાન, સંનિધાન