SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૭ : योगदीपिका: यत एवं शिल्पिगताऽप्रीतिरयुक्ता ततस्तद्गतानाहार्येच्छया प्रीतिमुत्पाद्य जिनबिम्बं कारयितव्यमित्यनुशास्ति-अधिकेत्यादि । अधिकगुणः-क्रियमाण-बिम्ब-प्रतियोगी भगवान् तत्स्थैः तद्वर्तिभिः स्वदौ«दैःस्वमनोरथैः शिल्पिगतैर्युक्तं-सहितं नियमान्-निश्चयेन न्यायार्जितवित्तेनैव भावशुद्धेनअन्तःकरण-निर्मलेन जिनबिम्बं कारयितव्यम् ॥८॥ अत्रावस्था-त्रय-गामिनो बुधैदौ«दाः समाख्याता:। बालाद्याश्चैत्ता यत्तत्क्रीडनकादि देयमिति ॥९॥ :विवरणम् : स्वदौ«दैर्युक्तं इत्युक्तं, तद्विवरीषुराह - अत्रेत्यादि । अत्र-जिनबिम्बकारणे अवस्थात्रयगामिनो-बाल-कुमार-युव-लक्षणावस्था-त्रयगामिनो बुधैः विद्वद्भिःदौ«दा-मनोरथा: समाख्याता:-कथिता बालाद्याश्चैत्ता यत्' चित्ते भवाश्चैत्ताः शिल्पि-चित्त-गता यद् यस्मात् वर्तन्ते तत्-तस्माच्चैत्त-बालाद्यवस्था-त्रयमनोरथ-सम्पत्तये'क्रीडनकादि' क्रीडनकं-विस्मयकारि भोगोपकरणजातं देयम्-उपढौकनीयं इति-एवं प्रकारम् । इदमुक्तं भवति-शिल्पी बालो युवा मध्यमवया वा प्रतिमा-निर्माणे व्याप्रियते, तस्य तदवस्था-त्रयमनादृत्य प्रतिमागतावस्था-त्रय-दर्शिनश्चैत्ता ये दौ«दाः समुत्पद्यन्ते तत्परिपूरणाय यतितव्यम् ॥९॥ : योगदीपिका : उक्तदौर्हदयोगमेव विवृणोति - अत्रेत्यादि । अत्र जिन-बिम्ब-कारणे अवस्था-त्रय-गामिनो-बाल-कुमार-युव-लक्षणावस्थात्यानुसारिणः दौर्हदा-मनोरथा बालाद्या-बालादि-शिल्प्यारोपिताः चैत्ताः- चित्तप्रभवा बुधैः समाख्याता यद्-यस्माद्वर्त्तन्ते तत्-तस्मात् क्रीडनकादि क्रीडनकं विस्मयकृदुपમનોરથો પૂર્ણ કરવા પૂર્વક તેમજ ન્યાયથી મેળવેલા અને શુભભાવથી શુદ્ધ કરેલા ધનથી જિનબિંબ मरामे. ८ પ્રતિમા ભરાવનાર શ્રાવકના મનમાં ઉત્પન્ન થતા મનોરથો પૂર્ણ કરવા પૂર્વક જિનબિંબ ભરાવવું એમ કહ્યું. એ મુદ્દાને અહીં સ્પષ્ટીકરણ કરે છે. જ્ઞાનીઓએ જિનબિંબ ભરાવતાં બાલ્યાવસ્થા, કુમારઅવસ્થા, તેમજ યુવાવસ્થા સંબંધી એમ ત્રણ પ્રકારના મનોરથ કહ્યા છે. શિલ્પી બાલ હોય, કુમાર હોય અથવા યુવાન હોય એના મનમાં પોતાની ઉંમર પ્રમાણે જે મનોરથો જાગે એ વસ્તુઓ આપીને મનોરથો પૂર્ણ કરવાના નથી પરંતુ ઘડાતી પ્રતિમાની ત્રણ અવસ્થાઓને લક્ષમાં રાખીને જેમનોરથો પ્રતિમા ઘડાવનાર શ્રાવકને
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy