SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कारिका ११८-११९-१२० ] प्रशमरतिप्रकरणम् अर्थ-इस प्रकार अठारह हजार पदोंके द्वारा कहे गये साधुओंके भाचारके विधिपूर्वक पालन करनेसे रागादिकका मूलसे नाश हो जाता है। भावार्थ-जो साधु शीलो अठारह हजार भेदोंका विधिवत् पालन करता है और इनमें तनिक भी दोष नहीं लगने देता, उसका राग जड़से नष्ट हो जाता है । आचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र कचनाभिभवनं स्यात् ॥ ११९ ॥ टीका-आचाराध्ययनम्-आचारागमः, तत्रोक्तो योऽर्थस्तत्र भावना वासनाभ्यासः षड्जीवनिकाययतनादिका तदाचरणेन च गुप्तहृदयस्य मूलोत्तरगुणैर्गुप्तमनस्केस्य तदनुष्ठानव्यग्रस्य 'किं भवति ' इत्याह-न तदस्तैि कालविवरं कालछिद्रं वचन क्वचित् । यत्र छिद्रेऽभि भूयते कषायप्रमादविकथादिभिरनाचारिभिरिति ॥ ११९ ॥ अर्थ-आचारांगके अध्ययनोंमें जो आचार कहा गया है, उसके भावनापूर्वक आचरणसे जिसका हृदय सुरक्षित है, कालका ऐसा एक भी क्षण नहीं है, जिसमें रागादिक उसे दबा सकें। भावार्थ-जो आचारांगमें कहे गये आचारोंका हृदयसे पालन करता है, वह कभी भी रागादिकके वशीभूत नहीं होता। 'तां आचारार्थव्यग्रस्य न काँचिद्विमतिर्मुक्तिपरिपन्थिनी साधोर्भवति' इत्याह-- अब यह बतलाते हैं कि जिसका मन आचारमें रम जाता है, उस साधुको कभी भी मुक्तिकी बाधक कुबुद्धि उत्पन्न नहीं होती: पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः। संयमयोगैरात्मा निरन्तरं व्यापूतः कार्यः॥ १२०॥ , टीका केनचिद वणिजा मन्त्रबलेन पिशाचको वशीकृतः। पिशाचकेनोक्तम्'ममाज्ञादानमनवरतं कार्यम् । यदैवादेशं न लभे तदैवाहं भवन्तं विनाशयामि' इति। प्रतिपन्नश्च वणिजा, आज्ञा च दत्ता। ग्रहकरणधनधान्यानयनकनकरजतादिविभूतिरिष्टा यथेच्छं वणिजः सम्पादिता पिशाचकेन । पुनश्चाज्ञा मागिता । वणिजाऽभिहितम्-'दीर्घतमं वंशमानीय गृहाङ्गणे निखाय आरोहणमवरोहणञ्च कुर्वीथास्तावद्यावदन्यस्याज्ञादानस्यावकाशो भवति' इति । न चास्ति छिद्रं किञ्चिद् वणिजो यत्राभिभवः स्यादिति । साधोरप्यहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु वर्तमानस्य नास्ति छिद्रं विस्रोतसागमनमिति । अपरा कुलवधू रूपलावण्यवती केनचिद् विटेन दृष्टा, प्रार्थिता परिभोगम्, प्रतिपन्नश्च तया। १- गु-१०।२-स्कतद-फ.ब०।३-स्ति कालछिद्रं-प०। ४-द्रं यत्र-फ० ब०।५-भूयते-फ.ब.। ६-था चार्थ-फ०, ब०। ७-कदाचि-फ०, ब०। ८-चेन फ०, ब०। ९-हितोप.। प्र. ११
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy