SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् [षष्ठोऽधिकारः, अष्टौ मदस्थानानि परशक्त्यभिप्रसादात्मकेन किञ्चिदुपभोगयोग्येन । विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥ ९०॥ टीका-परो दाता गृहस्थादिः, तस्य दानान्तरायक्षयोपशमजनिता शक्तिः, स्वशक्त्य. नुरूपं ददाति । अभिप्रसादात्मकेनेतिः-दातुर्यद्यभिप्रसन्नं चेतो भवति साधुं प्रति, 'मुक्तिसाधनं प्रवृत्तोऽयं तपस्वी निःसङ्गः समारम्भादिषु, पात्रभूतोऽस्मै दत्तं बहुफलं भवति। एवं लाभः परप्रसादात्मकः । सर्वमपि तदन्नादि किञ्चिदेवोपभोगान्तरं साधयति, न पुनराजीवितावधेस्तृप्ति करोति । एवं वस्त्रादेरपि अनित्यत्वात् किञ्चिदुपभोगयोग्यत्वम् । एवंविधन लाभेन यतिवृषा यतिप्रधानभूताः विपुलेन विस्तीर्णेन बहुना न मनागपि मदमुद्वहन्ति ॥९०॥ अर्थ-दाताकी शक्ति और प्रसन्नताके अनुरूप प्राप्त हुए कुछ उपभोगके योग्य बड़े भारी लाभसे भी मुनीश्वरोंको मद नहीं होता है । भावार्थ-दानान्तरायके क्षयोपशमसे दातामें दान देनेकी शक्ति प्रकट होती है । दाता अपनी उसी शक्तिके अनुसार दान देता है । तथा यदि दाताका चित्त साधुके प्रति प्रसन्न होता है कि यह साधु मुक्तिकी साधनामें लगा हुआ है, तपस्वी है, भारम्भ और परिग्रहसे रहित है, सत्पात्र है, इसे दान देनेसे बड़ा पुण्य होगा, तो दाता उसे अपनी शक्तिके अनुसार दान देता है। अतः लाभ दाताकी शक्ति और प्रसन्नतापर भी निर्भर है । तथा दानमें प्राप्त हुआ अन्न वगैरह कुछ ही समयके लिए शरीरकी तृप्ति करता है । अतः ऐसे लाभसे, भले ही वह बड़ा भारी हो, श्रेष्ठ मुनि कभी मदको प्राप्त नहीं होते। बुद्धिका मद करना योग्य नहीं है : ग्रहणोद्राहणनवकृतिविचारणार्थावधारणायेषु । बुद्धयङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ ९१॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ॥ ९२ ॥ टीका-अपूर्वसूत्रार्थयोर्ग्रहणसमर्था बुद्धि , गृहीतं सूत्रमर्थो वा उद्गाह्यः-अन्यस्मै प्रतिपाईंः सुबुद्धिविशेषेण । नवकृतिरिति-नवम्-अभिनवं स्वयमेव प्रकरणाध्योपनिबन्धनादि करोति । विचारणा नाम सूक्ष्मेषु आत्मकर्मबन्धमोक्षादिषु युक्त्यनुसारिणी जिज्ञासा । आंचार्योपाध्यायादिवचनंविनिर्गतस्य शब्दार्थस्य सकृदेव ग्रहणं न द्विस्त्रिा । एवमायेषु' इति आदि १-योगयो-प० । २-पयोगयो-प० । ३-न किं बहुना फ०, ब०। ४-बुद्धिगृ-ब० । ५-तसूत्रसमर्थो फ०। ६-तं सूत्रसमर्थो-ब०। ७-पाद्यसु-प, फ ब०, मु०। ८-पूर्वक ब०।९-अर्थावधारणमाचार्यादिवचनविनिगतस्य शब्दार्थस्य सकृदेव ग्रहणं न द्वित्रिवारोचारणादिप्रयासः-अवः ।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy