________________
२४
रायचन्द्रजैनशास्त्रमालायाम् द्वितीयोऽधिकारः, कषायाः सम्प्रति बहुदोषकषायार्थमुपसंहरनाहअब बहुत दोषोंसे युक्त कषायके वर्णनका उपसंहार करते हैं:
एवं क्रोधो मानो माया लोभश्च दुःखहेतुत्वात् ।
सत्त्वानां भवसंसारदुर्गमार्गप्रणेतारः ॥ ३० ॥ टीका-सर्व एवैते कषायाः तीव्रस्य प्रकर्षप्राप्तस्य नरकगत्यादिषु दुःखस्य हेतवः जनकाः कारणभूता इति । केषां दुःखहेतवः ? सत्त्वानां प्राणिनाम्। दुःखहेतुत्वाच्च भवसंसारदुर्गमार्गप्रणेतारो भवन्ति । भवो नरकादिजन्म, तदेव संसारः पुनः पुनर्गमनागमनाद् दुर्गःविषमो भयानकः, तस्य यो मार्गः पन्थाः, तस्य प्रणेतारः प्रतका नायका देशकाः । का पुनरसौ मार्गः १ हिंसानृताद्याचरणलक्षणः ॥ ३० ॥
अर्थ-इस प्रकार दुःखोंके कारण होनेसे क्रोध, मान, माया, और लोभ प्राणियोंके चारगतिरूपी भयानक संसारके मार्गके प्रवर्तक हैं।
भावार्थ-ये सभी कषायें नरकादिक गतियोंमें प्राणियोंको तीव्र दुःखके देनेवाली होनेके कारण भयानक संसारके मार्गको दिखलानेवाली हैं । आशय यह है कि हिंसा, झूठ वगैरह पापोंका करना संसारका मार्ग है, और कषायके वशीभूत प्राणी इन पापोंको करता है । अतः कषाय संसारको बढ़ानेवाली हैं।
एषामेव कषायाणामाद्यविकल्पद्वयप्रदर्शनार्थमाहइन्हीं कषायोंके दो भेद बतलाते हैं:
ममकाराहङ्कारावेषां मूलं पदद्वयं भवति ।
रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः ॥ ३१॥ टीका-ममकारो ममत्वम् ‘ममेदं ममेदम्' इति, मायालोभकषाययोहणम् । अहङ्कारो गर्वः, स च अभिमानक्रोधलक्षणः । मायामपि द्रव्योपादानाय वणिजः कुर्वन्ति क्रयविक्रयादिषु, अतो ममकारान्तःपातिन्येव । क्रोधो हि अभिमानादेव क्रियते-'किमित्ययं मामाकोशतीति आहन्ति वा जघन्यः सन्' इति । अतोऽहङ्कार एव । “एषाम् ' इति क्रोधादीनां मूलं बीजमेतदेव पदद्वयं 'ममकारोऽहङ्कारः इति च । तथा च रागद्वेषावपि बीजभूतौ क्रोधादीनां दृष्टव्यौ । तस्यैव पदद्वयस्यापरः पर्यायो ममकारः-रागः, अहङ्कारः-द्वेषः ॥ ३१॥
___ अर्थ-इन कषायोंके मूल दो पद हैं-एक ममकार और दूसरा अहंकार । राग और द्वेष मी उन्हीके नामान्तर हैं।
भावार्थ-'यह मेरा है, इस प्रकारके ममत्वको ममकार कहते हैं। इसमें माया और लोभ कषायका ग्रहण होता है । गर्वको अहंकार कहते हैं। यह मान कषाय और क्रोध कषायका लक्षण है।
१ ममेदमिति मु०।