________________
प्रशमरतिप्रकरणम्
माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः । दोषक्षयः कषायविजयंश्च वैराग्यपर्यायाः ॥ १७ ॥
कारिका १६-१७-१८ ]
टीका–अरागद्वेषवृत्तिर्मध्यस्थः, तस्य भावः कर्म वा माध्यस्थ्यम् । विगतरागद्वेषता वैराग्यम् । विगतरागो विरागः, तद्भावो विरागता । शमः शान्तिः - तेषामेव रागादीनामनुदयाद्यवस्था । वैराग्यस्य सामीप्येन शम उपशमः । प्रकृष्टः शमो रागादीनामेव प्रशमः । दूषयन्तीति दोषाः अपूर्वकर्मोपादानेन जीवं कलुषयन्ति त एव रागादयः, तेषां क्षय:आत्यन्तिक उच्छेदः । कण्यन्तेऽस्मिन् जीवा इति कषः संसारः, तस्य, आया उपादानकारणानि इति कषायाः, तेषां विजयः - - अभिभवो निराकरणम् । एवमेते सर्व एव वैराग्यपर्यायाः कथिताः ॥ १७ ॥
अर्थ – माध्यस्थ्य, वैराग्य, विरागता, शान्ति, उपशम, प्रशम, दोष-क्षय और कषाय-विजय-ये सब वैराग्य नामान्तर हैं ।
भावार्थ - जिसकी प्रवृत्ति राग और द्वेषसे रहित होती है, उसे मध्यस्थ कहते हैं और उसके भाव अथवा कार्यको माध्यस्थ्य कहते हैं । राग और द्वेषके चले जानको वैराग्य कहते हैं । रागरहितकोबराग कहते हैं, और विरागके भावको विरागता कहते हैं । शम शान्तिको कहते हैं, अर्थात् उन्हीं रागादिकका उदय वगैरह न होना क्षय है । वैराग्यको समीपतामें जो शान्ति होती है, उसे उपशम कहते हैं । रागादिकके ही उस्कृष्ट शमको उपशम कहते हैं । नये नये कर्मोंको लाकर जो जीवको दूषित अर्थात् कलुषित करते हैं, उन्हें दोष कहते हैं । वे दोष रागादिक ही हैं । उनका बिल्कुल नष्ट हो जाना, दोष-क्षय है । जिसमें जीव कर्षे उसे ‘ कष् ” अर्थात् संसार कहते हैं, और संसारके उपादानकारणोंको कषाय कहते हैं । उनका जीतना कषाय-विजय है । ये सभी वैराग्यके नामान्तर हैं ।
विगतो रागश्च विरागः । कः पुनरयं रागो नाम ? तमपि पर्यायद्वारेणाचष्टे -
रामरहितको विराग कहते हैं । अतः रागको समझानेके लिए ग्रन्थकार उसके भी नामान्तर कहते हैं:
इच्छा मूर्च्छा कामः स्नेहो गार्ध्यं ममत्वमभिनन्दः । aforesatara रागपर्यायवचनानि ॥ १८ ॥
टीका – इच्छा - प्रीतिः, रमणीयेषु योषिदादिषु आत्मपरिणामः । मूर्च्छा बाह्यवस्तुभिः सह एकीभवनाध्यवसायलक्षणः परिणामः । कामः प्रार्थनाविशेष इष्टस्य वस्तुनः । स्नेहः प्रतिविशिष्टप्रेमादिलक्षणः । गृद्धता गार्ध्यम् - अभिकांक्षाऽप्राप्तवस्तुविषया ।
'ममेदंवस्तु,
१ तस्याय उपा— ब०, आया - नि इति प० । २ लक्षणपरिमाणः मु० ।