________________
२०९
कारिका ३०३-३०४-३०५-३०६) प्रशमरतिप्रकरणम् पौषध आहारादिस्तस्य वारणं निवारणं प्रतिषेधः पौषधः । स चाहारशरीरसत्कारब्रह्मचर्याव्यापारभेदेन चतुर्विधः । अष्टमीपौर्णमास्यादिषु क्रियते । उपभोगपरिमाणव्रतमुपभोगः पुष्पधूपस्नानांगरागादिः । परिभोगो वस्त्रशयनादिः । स च द्वेधा-भोजनतः कर्मतश्च । भोजनतोऽशनपानखाद्यस्वाधरूपः मांसमद्यानन्तकायमध्वादिविषयः । कर्मतः पञ्चदशभेदः, अंगारकरणवनशकटभाटकादिलक्षणः । अधिकाद्विरतिमासादेश्च उपभोगपरिभोगपरिमाणत्वतः (व्रतम् )। तथाऽन्योऽतिथिसंविभागः । स च पौषधपारणकाले न्यायागतस्यागर्हितव्याँपारेणोपात्तस्य तंदुलघृतादेरुपसाधितस्य कल्पनीयस्य साधूद्देशेनाकृतस्य । विधिनेति यावनिवृत्तः पाकःसर्वस्य सत्सारपूर्वक साधूनां पात्रेषु दानं विनियोगः । पात्रग्रहणात् साधुम्यो ग्रहमागतम्यो देयम् , न स्वभाजनेषु कृत्वा नीत्वा साधुवसतौ देयमिति । यच्च साधुभ्यो न दत्तं पारणकाले तन्नाभ्यवहरति स्वयमिति ॥ ३०४॥
चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः ।
पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्या ॥ ३०५॥
टीका-चैत्यं चितयः प्रतिमा इत्येकार्थः । तेषामायतनमाश्रयश्चैत्यकुलानि । प्रक्रष्टानि स्थापनानि प्रस्थापनानि। महत्या विभूत्या वादिननृत्यतालानुचारस्वजनपरिवारादिकया प्रस्थापनो प्रतिष्ठेति तानि कृत्वा शक्तितः प्रयत्नवान् यथा यथा प्रवचनोभोवनं भवति तथा कृत्वेति । पूजाः सपर्याः । गन्धो विशिष्टद्रव्यसम्बन्धी। माल्यं पुष्पम् । अधिवासः पटवासादिः । धूपः सुरभिद्रव्यसंयोगज : । प्रदीपः प्रदीपदानम् । आदिग्रहणादुपलेपनसंमार्जनखण्डस्फुटित संस्करणचित्रकर्माणि चेति ॥ ३०५ ॥
प्रशमरतिनित्यतृषितो जिनगुरुसत्साधुवन्दनाभिरतः।
संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥ ३०६ ॥ टीका-प्रशमः कषायादिजयस्तत्र रतिः प्रीतिस्तस्यां प्रशमरतो नित्यमेव तृषितः साभिलाषः-" कदा साधुत्वमवाप्य कषायरिघु जेण्यामीति ।" जिनानां तीर्थकृतां गुरूणामा चार्योपाध्यायादीनां, साधुजनस्य साधुलोकस्य च वन्दने नमस्करणे प्रतिक्षणमभिरतः । मारणान्तिकसंलेखनाकाले प्रत्यासन्ने जीवितच्छेदे। द्रव्यतो भावतश्च संलिख्य शरीरं कषायादींश्च । योगेनेति ध्यानेनाराध्यामिमुखीकृत्य धर्मेणाज्ञाविचयादिना सुष्ठु वाढं विशुद्धां निर्मला जीवित
१-रशरीरेस-फ०। २-गपरिभोगपरि-ब०। ३-परिशयनादिः-ब०। ४-तोऽशनखाद्य-फ०। ५-परिमाण-ब० । परिमाणाणुव्रतम्-फ०। ६-गारणा-फ.,ब०। ७-तव्यवहारेणो-फ०ब०। ८-वसति -फ०ब०। ९-स्थापनं-फ०।१०-मारणान्तिका च संलेखना-ब.।
प्र०२७