________________
कारिका २६८-२६९-२७०-२७१ ]
प्रशमरतिप्रकरणम्
१८५
वस्तु भी नहीं है, जिससे उसकी उपमा दी जा सके, उससे भी उकृष्ट कोई अन्य ज्ञान नहीं है, वह आत्मा का स्वरूप है, सफल पदार्थोंको जानता है, और पर्वत, पृथ्वी, समुद्रादिकमें भी उसका प्रतिघात नहीं होता । उसकी गति बेरोक है ।। २६८-२६९ ॥
कोत्स्र्न्याल्लोकालोके व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्यगुणपर्यायाणां ज्ञाता दृष्टा च सर्वार्थैः ॥ २७० ॥
टीका - लोकेऽलोके च कृत्स्नवस्तुग्राहित्वात् कृस्नं सकलं तद्भावः कार्त्स्य तस्मात् कात्स्न्यत् सकलवस्तुपरिच्छेदित्वात् । व्यतीतोऽतिक्रान्तः । साम्प्रतो वर्तमानः । भविष्यन्नागामी । एतान् कालान् द्रव्यगुणपर्यायाणां द्रव्याणां गुणानां पर्यायाणां च सम्बन्धिनः कालानुत्पत्तिस्थितिविनाशाख्यान्न द्रव्यादिव्यतिरिक्तकालोऽस्तीत्यमुं पक्षमाश्रित्य ज्ञानपरिज्ञानशीलः दर्शनशीलश्च । तत्र कालो लोक एव कियत्यपि अन्यत्र नास्ति । सर्वाथैरिति सर्वप्रकारैः ज्ञाता दृष्टा च । यत्र तु नास्ति कालद्रव्यं तत्र द्रव्यगुणपर्यायांणामेव ज्ञाता दृष्टा च सर्वाकारैरिति । अथवा लोके च ये द्रव्यगुणपर्यायास्तेषां व्यतीतसाम्प्रतभविष्यतः कालान् कार्त्स्न्येन ज्ञाता दृष्टा च सर्वाकारैरिति ॥ २७० ॥
अर्थ - लोक और अलोकमें सब वस्तुओं को जाननेके कारण केवलज्ञानी भी भूत, वर्तमान और भविष्यत् कालके द्रव्य, गुण और पर्यायोंको सब प्रकारसे जानता है और देखता है ।
क्षीणचतुः कर्माशो वेद्यायुर्नामगोत्रवेदयिता ।
विहरति मुहूर्तकालं देशोनां पूर्वकोटिं वा ॥ २७९ ॥
टीका:- क्षीणाश्चतुर्णां कर्मणामंशा भागा यस्य स क्षीणचतुः कर्माशः क्षपितमोहज्ञाननान्तरायकर्मचतुष्टयः । वेदनीयायुष्कनामगोत्रवेदयितेति वेदनीयादीनां चतुर्णां भवधारणी. यानां कर्मणामनुभविता । विहरति पर्यटति । मुहूर्त्तकालं घटिकाद्वयं लब्ध केवलज्ञानः सन् विहरति भव्यसत्वान् प्रतिबोधयन् । अथवा देशोनां पूर्वकोटि विहरति । देशो ऽष्टौ वर्षाणि । तदूनाम् । पूर्वकोट्यायुको यः पुरुषः सोऽष्टासु वर्षेष्वतीतेषु प्रव्रजितः । प्रतिपन्नचारित्रस्य च केवलं केवलज्ञानमुदपादीति ॥ २७१ ॥
अर्थ – चारों घातिकर्मों का नाश करके वेदनीय, आयु, नाम और गोत्रका अनुभव करता हुआ केवलज्ञानी एक मुहूर्त्ततक अथवा कुछ कम एक पूर्वकोटि कालतक विहार करता है ।
भावार्थ - - जब वह मोह, ज्ञानावरण, दर्शनावरण और अन्तरायकर्मका क्षय कर देता है तो उसके शरीर को बनाये रखने में कारण चार अघातिकर्म शेष रह जाते हैं । उन चारों कर्मोंका अनुभव १- इस कारिका ' कृत्स्ने ' पाठ ठीक मालूम देता है । कृत्स्ने ब० । २- वेदनी आयुष्क - ब० । वेदना आयु- फ० ।
प्र० २४