________________
रायचन्द्रजैनशास्त्रमालायाम् [प्रथमोऽधिकारः कोत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वा ह्यन्यत् ।
दोषमलिनेऽपि सन्तो यद् गुणसारग्रहणदक्षाः ॥९॥ टीका-निसर्गः स्वभावः। स्वाभाविकी मतिः सहजा निःकृत्रिमा। सा किल, अमोघा भवति। तया मत्या सुष्टु निपुणोऽपि कुशलोऽपि कः खलु अत्र सतां सौजन्ये निमित्तं कारणमन्यद् वक्ष्यति स्वभावाऋते ? न खलु मालतीपुष्पाणामाधेयः सुरभिगन्धः केनापि ? स्वभावजत्वात् । हि शब्दो यस्मादर्थे । यस्मात् सुनिपुणोऽपि स्वभावमन्तरेण नान्यन्निमित्तं वर्णयितुं समर्थः, तस्मात् ‘स्वभाव एवायं सतां परगुणोत्कीर्तनं दोषाभिधाने च मूकत्वम् ' इति पश्चार्द्धन दर्शयति-दोषमलिनेऽपि दोषयुक्तेऽपि परकीयवचसि गुणान् सारभूतान् गृहन्ते सन्तः परगुणग्रहणनिपुणाः ॥९॥
___ अर्थ-स्वाभाविक बुद्धिसे कुशल मनुष्य भी इसमें दूसरा क्या कारण बतलावेगा कि सज्जन पुरुष दोषयुक्त वस्तुमेंसे भी सारभूत गुणोंको ही ग्रहण करनेमें निपुण होते हैं।
भावार्थ-स्वाभाविक बुद्धि अकृत्रिम होनेके कारण अव्यर्थ होती है। अर्थात् स्वाभाविक बुद्धिसे जो बात जानी जाती है वह बिल्कुल ठीक होती है । ऐसी बुद्धिवाला मनुष्य भी सज्जनोंकी सज्जनतामें स्वभावके सिवाय दूसरा क्या कारण बतला सकता है ! मालतीके फूलोंमें जो सुगन्ध होती है, उसका भी स्वभावके सिवाय दसरा क्या कारण हो सकता है ? यतः बुद्धिमानसे बुद्धिमान् आदमी भी इसमें स्वभावके सिवाय दूसरा कारण नहीं बतला सकता, अतः दूसरोंके गुणोंको कहना और दोषोंको न कहना यह सज्जनोंका स्वभाव है । इसी बातको कारिकाके उत्तरार्द्धसे ग्रन्थकार कहते हैं, कि सज्जन पुरुष दूसरोंके गुण-ग्रहण करनेमें निपुण होते हैं, अतः वे दूसरों के दोषयुक्त वचनमें भी सारभूत गुणोंको ही ग्रहण करते हैं।
1 जानाम्येवाहं पूर्वपुरुषोत्सेषिकाः पुलाकिकाः समुच्चित्य रचितेयं विरागमार्गपदिका, अतो न सम्मता विदुषाम् , तथापि
मैं जानता हूँ कि पूर्वाचार्योंकी बची-खुची बातोंको लेकर मैंने वैराग्य-मार्गकी यह पगडंडी तैयार की है, अतः यह विद्वानोंको सम्मत नहीं हो सकती। फिर भी
सद्भिः सुपरिगृहीतं यत् किञ्चिदपि प्रकाशतां याति ।
मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥ टीका--सन्तः सुजनास्तैः।सुपरिगृहीतम् आदरेण प्रतिपन्नम्। यत्किञ्चिदपि दोषवदपि निःसारमपि वा। प्रकाशतां याति, लोके प्रथते, “विदुषां सुजनानां सम्मतमेतत्' इति परिगृहीतगुणेन प्रख्यातिमेति विद्वत्समाजेषु । तद्दर्शयति 'मलिनोऽपि' इत्यादिना। चन्द्रमण्डलमध्यवर्ती
१ गृह्यन्ति ५०, गृह्णते मु०। २ नास्ति पदद्वयमिदं प० प्रतौ।