________________
कारिका २४८-२४९-२५० ] प्रशमरतिप्रकरणम्
अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् ।
द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ २४९ ॥
टीका-अशुभं शुमं च कर्म द्वयोःकोऽद्यो (ट्योः) वर्तते, तस्य पाको बिपाकोऽनुभवो रस इत्यर्थः । तस्यानुचिन्तनं प्रयोजनमशुभनां कर्माशानामयं विपाकः शुभानां चायमिति । संसारभाजां जीवानां तदन्वेषणं विपाकविचयः । द्रव्यक्षेत्राकृत्यनुगमवान् धर्मो द्रव्यमधर्मश्च तो लोकपरिणामौ तयोः संस्थानं लोकाकाशस्यैव । 'तत्राधोमुखमल्लक' इत्यादावुक्तम् । पुद्गलद्रव्यमनेकाकारमचित्तमहास्कन्धश्च सर्वलोकाकारः । जीवोऽप्यनेकाकारः शरीरादिभेदेन यावल्लोकाकारः समुद्धातकाले । कालोऽपि यदा क्रियामात्रं द्रव्यपर्यायस्तदा द्रव्यकार एव । यदा तु स्वतन्त्रं कालद्रव्यं तदैकसमयाऽर्धतृतीयद्वीपसमुद्राकृतिरित्येकसंस्थानविचयः ॥ २४९॥
___अर्थ-अशुभ और शुभ कर्मोंके रसका विचार करना-विपाकविचय नामके धर्मध्यानका अर्थ है । और द्रव्य तथा क्षेत्रके आकारका चिन्तन करना संस्थानविचय नामका धर्मध्यान है ।
भावार्थ-कर्म दो प्रकारके हैं-एक शुभ और दूसरा अशुभ । दोनों ही प्रकारके कर्मों के अनुभवका विचार करना कि अशुभ कर्मोंका यह फल होता है और शुभ कर्मोंका यह फल होता है, इसे विपाकविचय कहते हैं । जीव, पुद्गल, धर्म, अधर्म, आकाश और काल ये छह द्रव्य हैं । ऊर्ध्वलोक, मध्यलोक
और अधोलोक-ये तीन क्षेत्र हैं। इनके आकारका चिन्तन करना संस्थानविचय है । जैसे, धर्म और अधर्म द्रव्य लोकके बराबर हैं। उनका संस्थान लोकाकारके ही समान है। लोकका भाकार पहले बतला आये हैं। पुद्गलद्रव्यके अनेक आकार हैं । अचेतन महास्कन्ध सम्पूर्ण लोकके आकार है । जीव भी शरीर आदिके भेदसे अनेक आकारवाला है। केवली समुद्घातके समय वह लोकके आकार हो जाता है । कालद्रव्य भी जब द्रव्यकी पर्यायरूपसे लिया जाता है तो द्रव्यके ही आकार होता है और जब स्वतन्त्र द्रव्यरूपसे लिया जाता है तो अढ़ाई द्वीप, और दो समुद्रवर्ती एक समयरूप है । इस प्रकारका विचार संस्थानविचय है।
सम्प्रति पारम्पर्येण धर्मध्यानस्य विशिष्टफलदर्शनायाह-- अब परम्परासे धर्मध्यानका विशेष फल बतलाते हैं:जिनवरवचनगुणगणं सं चिन्तयतो वधाद्यपायांश्च ।
कर्मविपाकान विविधान संस्थानविधीननेकांश्च ॥ २५० ॥
टीका-जिनानां वरास्तीर्थकरास्तेषां वचनं तस्य गुणों अहिंसकत्वादयस्तेषां गण. सम्हस्तम् । संचिन्तयतःसम्यगालोचयतः आज्ञागुणान् । वधाद्यपायांश्च द्वितीयभेदे तु चिन्तयतो वधबन्धनाभियोगासमाधिप्रभृतीन् । तृतीयभेदेनच कर्मणो विपाकान् विविधान् शुभानशुभांश्च । चतुर्थभेदे संस्थानविधीन् संस्थानप्रकारान् बहूनिति ॥ २५० ॥
१-नास्तीयं सम्पूर्ण कारिका-ब० पुस्तके केवलं व्याख्यैवास्यास्तत्र । २-द्रव्यक्षेत्रानुगमनं फ०। ३-गुणा' इत्यारभ्य तेषाम् इति पर्यन्तः पाठः नास्ति-फ० ब० पुस्तकयोः।