________________
रायचन्द्रजैनशास्त्रमालायाम्
[प्रथमोऽधिकारः टीका-ताभ्यो विसृता विनिर्गताः श्रुतग्रन्थानुसारिण्यो वाचः प्रधानार्थप्रतिबद्धाः या विप्लु(ग्रु) ष इव पुलाकिकाः पुलश्रीरूपा निस्सारा याः शटिताः प्रधानार्थाः। प्रवचनानुसारिण्यो द्वादशाङ्गार्थानुगताः। तत्रापि काश्चिदेव न सर्वाः संभाविताः। पारम्पर्यादुत्सेषिका इति गणधरशिष्यैश्चतुर्दशादिपूर्वधरैरेकादशाङ्गविद्भिश्च प्रवचनाभ्यवहारं' कुर्वद्भिरुत्सेषिकाः परिशाटीप्रायाः कृताः, कृपणकेन रङ्केन इव' संहृत्य संपीड्य ॥६॥
- अर्थ-उनसे निकले हुए श्रुतवचनरूप कुछ कण द्वादशाङ्गके अर्थके अनुसार हैं। परम्परासे वे बहुत थोड़े रह गये हैं; परन्तु मैंने उन्हें रङ्कके समान एकत्रित किया है।
भावार्थ-उन महामति आचार्योंने जो शास्त्र रचे हैं, उनमें से जो शास्त्र-वचनरूपी कण निकले हैं, उन कणोंमेंसे कुछ जिनशासनके अनुसार हैं; क्योंकि उन्हीं शास्त्रोंकी कुछ बातोंको लेकर मिथ्यादृष्टियोंने भी अपने आगम बना डाले हैं । अतः उनसे निकले हुए सभी वचन-कण जिनशासनके अनुसारी नहीं हैं। गणधरोंकी शिष्य-प्रशिष्य-परम्परासे उन वचन-कणोंको जब प्रवचनका रूप मिला तो वे और भी संक्षिप्त हो गये । गरीब रङ्कके समान उन्हीं कणोंको एकत्र करके मैंने यह शास्त्र रचा है।
'कि कृतम् ' इत्याह-क्या किया ? सो कहते हैं
तद्भक्तिबलार्पितया मयाप्यविमलाल्पया स्वमतिशक्त्या।
प्रशमेष्टतयाऽनुसृता विरागमार्गकपदिकेयम् ॥ ७॥ टीका-यैस्ताः श्रुतवाक्पुलाकिका विसृता मुक्तास्तेषु भाक्तः प्रीतिसेवा तासु, वा श्रुतवाक्पुलाकिकासु भक्तिस्तावन्मात्रेणैव परितोषात् , तद्भक्तेबलं सामर्थ्य तेन तद्भक्तिबलेन अर्पिता उपनीता स्वमतिशक्तिः विशेषात्तद्भक्तिरेव बलात्प्रोत्साहयति मे स्वमतिशक्तिं जनयति वा, तया तद्भक्तिबलार्पितया स्वमतिशक्तया, मयाऽपि तदुक्त्यनुसारेण प्रथिता। पुनः तस्या एव विशेषणम्, 'प्रविमलाल्पया' इति । ज्ञानावरणकर्मकलुषितत्वादविमला, अल्पा स्तोका । यतश्चतुर्दशपूर्वधरा अपि षट्स्थानपतिता भवन्ति किं पुनरस्मदादयः ? कः पुनरयं नियोगोऽवश्यतया प्रकरणं कर्तव्यम् ? इत्याह-प्रशमेष्टतया। इष्टस्य भाव इष्टता, प्रशमस्येष्टता प्रशमेष्टता प्रशमवल्लभता, तया हेतुभूतया, विरागमार्ग एव एकपदं यस्या विरागपथं स्थानम् आश्रयो यस्याः सेयं विरागमार्गकपदिका कृतेति ॥७॥
__ अर्थ-श्रुतवचन रूप धान्यके कणोंमें मेरी जो भक्ति है, उस भक्तिके सामर्थ्यसे मुझे जो अविमल-मलसहित और थोड़ी बुद्धि प्राप्त हुई है, अपनी उसी बुद्धि-शक्तिके द्वारा वैराग्यके प्रेमवश मैंने वैराग्य-मार्गकी पगडंडीरूप यह रचना की है।
१प्रवचनाव्यवहा-ब। २ नास्ति पदमिदं प० प्रतौ। ३ इव च सं-ब०। ४ प्रीतिः सेवा मु०। ५ नास्ति पदद्वयमिदं प० प्रतौ । विशेष्यात्त-मु०। ६ एकं पदं मु०।