________________
कारिका १७४-१७५-१७६ ] प्रशमरतिप्रकरणम्
१२१ कायोत्सर्गोत्कटुकासनातापनादिः । संलीन आगमोपदेशेन, तद्भावः संलीनता इन्द्रियनोइन्द्रियभेदात् विधा । इन्द्रियैः संलीनः संहतेन्द्रियव्यापारः कूर्मवत् , यथाऽङ्गानि स्वात्मन्याहारयति कूर्मः तद्वादीन्द्रयाणि आत्मन्याहृत्य तिष्ठति साधू रागद्वेषहेतुभ्यः शब्दादिभ्यो निवर्त्य व्यवस्थापितेन्द्रियः इन्द्रियसंलीनः । नोइन्द्रियं मनः क्रोधादयश्च । आतरौद्रध्यानरहित मनसि नोइन्द्रियसंलीनः । क्रोधादीनामुदयनिरोधः उदयप्राप्तानां च वैफल्यापादनं नोइन्द्रियसंलीनता । षोढा विभक्तं बाह्यं तपः परोक्षलक्ष्यत्वाबाह्यमुच्यते ॥ १७५ ॥
___ अर्थ-अनशन, ऊनोदरता, वृत्तिसंक्षेप, रसत्याग, कायक्लेश और सलीनता-ये बाह्यतप कहे गये हैं।
भावार्थ-एक उपवास लेकर छह उपवासतक खान-पानका त्यागना अनशन है । तथा भक्तप्रत्याख्यान, इंगिनीमरण और पादपोपगमनमें जो जीवनपर्यन्त खान-पानका त्याग किया जाता है, वह भी अनशनतप है । वत्तीस कौरसे यथाशक्ति कम आहार करना ऊनोदर है । भिक्षाको परिमित करनेके लिए घर वगैरहका परिमाण करना कि आज मैं इतने घरोंसे मिक्षा ग्रहण करूँगा, वृत्तिसंक्षेप है । दूध, दही, घी, गुड़ वगैरह रसोंके त्यागको रसत्याग कहते हैं । कायोत्सर्ग, उत्कटुकासन, आतापन वगैरहके द्वारा शरीरको क्लेश देनेको कायक्लेश कहते हैं । संलीनताके दो भेद हैं-इन्द्रियसंलीनता और नोइन्द्रियसंलीनता, जिस प्रकार कछुआ अपने अङ्गोंको संकोच लेता है, उसी प्रकार साधु राग-द्वेषके कारण शब्द वगैरहसे अपनी इन्द्रियोंको संकोच लेता है । इसे इन्द्रियसलीनता कहते हैं । आर्तध्यान, रौद्रध्यानका न होना, क्रोध वगैरहको उत्पन्न न होने देना और यदि उत्पन्न हो जावे तो उसे विफल कर देना नोइन्द्रियसंलीनता है । बाह्यतपके ये छइ भेद हैं । ये छहों तप दूसरोंके द्वारा देखे जाते हैं, इसलिए उन्हें बाह्यतप कहते हैं।
आभ्यन्तरतपोनिरूपणायाहआभ्यन्तरतपका निरूपण करते हैं:प्रायश्चित्तध्याने वैयावृत्यविनयावथोत्सर्गः।
स्वाध्याय इति तपः षट्प्रकारमभ्यन्तरं भवति ॥ १७६ ॥
टीका-प्रायो बाहुल्येन् चित्तविशोधनं प्रायश्चित्तमालोचनादि कृतातीचारमलप्रक्षालनार्थम् । एकाग्रचित्तनिरोधो ध्यानमामुहूतात् । तत्रातरौद्रे व्युदसनीये । आर्त चतुर्विधम् अमनोज्ञविषयसंप्रयोगे तद्विप्रयोगार्थ चित्तनिरोधः । शिरोरोगादिवेदनायाश्च विप्रयोगार्थो मनोनिरोधः । मनोज्ञविषयसम्प्रयोगे तदविप्रयोगार्थो मनोनिरोधः । चन्दनोशीरादिजनितसुखवेदनायाश्चाविप्रयोगार्थश्चित्तनिरोधः आर्तध्यानम् । रौद्रं हिंसानुबन्धि, मृषानुबन्धि, स्तेयानुबन्धि, विषयसंरक्षं चेति । एतयोस्त्यागस्तपः। धर्म्य शुक्लं च ध्यानमनुष्ठेयम् । धर्मादनपेतं धर्म्य चतुर्विधम्-आज्ञाविजयमपायविजयं विपाकविजयं संस्थानविजयं चेति ।
प्र. १६