________________
रायचन्द्रजैनशास्त्रमालायाम्
[ अष्टमोऽधिकारः, भावना
टीका - किञ्चिदाहारादि उन्मादिशुद्धमपि कल्प्यमकल्प्यमेव स्यात् घृतक्षीरदधिगुडादि विकारहेतुत्वादनर्थापत्तेः परिहार्यम् । तथा अकल्प्यमपि कल्प्यम् - तदेव क्षीरघृतादिवातविकारिणां कल्प्यं जायते । पिण्ड इति आहारश्चतुर्विधः शय्या प्रतिश्रयः, वस्त्रं पात्रं चं भेषजाद्यं वा । औषधमपि व्याध्यार्तानां मिश्रं संचेतनं वा कल्पनीयमेव नीरोगवपुषस्त्वकल्प्य - मिति ॥ १४५ ॥
१००
अर्थ - भोजन, शय्या, वस्त्र, पात्र अथवा औषध वगैरह कोई वस्तु शुद्ध अतएव कल्प्य होनेपर भी अकल्प्य हो जाती है और अकल्प्य होनेपर भी कल्प्य हो जाती है ।
भावार्थ- आहार वगैरह उद्गमादि दोषोंसे शुद्ध होनेपर भी अकल्प्प हो जाते हैं। जैसे घी, दूध, दही, गुड़ वगैरह विकारको उत्पन्न करते हैं । अतः कल्प्य होनेपर भी त्यागने योग्य हैं। तथा अकल्प्य भी कल्प्य हो जाता है। जैसे वही घी दूध वगैरह अधिकारी मनुष्यों के लिए कल्प्य होते हैं । इसी प्रकार औषध भी रोगियों के लिए कल्प्य भी है । और स्वस्थ मनुष्यों के लिए अकल्प्य है ।
1
6
कदा कल्प्यं कदा वाsकल्प्यम्' इति विभजते
--
उक्त वस्तुएँ कब कल्प्य होती हैं और कब अकल्प्य होती हैं, यह बतलाते हैं देश का पुरुषमवस्थामुपघातशुद्धपरिणाँमान् ।
प्रसमीक्ष्य भवति कल्यं नैकान्तात्कल्प्यते कल्प्यम् ॥ १४६ ॥
टीका - देशं प्राप्य किञ्चिदकल्प्यमपि कल्प्यं भवति । कालो दुर्भिक्षादिः, तत्राप्येवम् । पुरुषो राजादिः, प्रत्रजितः, तदर्थमकल्प्यमपि कल्प्यम् । अवस्था मांधादिका, तत्रापि वैद्यो - पदेशादकल्प्यमपि कल्प्यम् । उपघातः संसक्तदोषः, तच्च मत्कुणादि-संसक्तमग्राह्यमकल्प्यम्. तदेव चान्यालाभे यत्नात्प्रत्यवेक्ष्य ग्राह्यं कल्प्यमिति । शुद्धपरिणांमानिति - शुद्धपरिणामं चेतसः । सर्वत्र कृछौ ? गृह्णतोऽकल्प्यमपि कल्प्यं भवतीति । एतदेव दर्शयति पश्चार्द्धेन
प्रसमीक्ष्य सम्यगालोच्य कल्पनीयं गृह्णतो नैकान्तात्कल्प्यते कल्प्यमिति न खलु एकान्तेनैव कल्प्यते जायते कल्प्यम् । अथवा नैकान्तेनैव कल्प्यतेऽकल्प्यम् अकल्प्यमेकान्तेनैव न कल्प्यते । न कल्प्यनीयमकल्प्यामिति । यस्माद् देशकालाद्यपेक्षया कल्प्यमकल्प्यं भवति, अकल्प्यमपि कल्पनीयमिति ।
अर्थ - देश, काल, क्षेत्र, पुरुष, अवस्था, उपघात और शुद्ध परिणामोंका विचार करके वस्तु कल्प्य होती है । कोई वस्तु सर्वथा कल्प्य नहीं होती ।
भावार्थ- किसी देशमें अकल्प्य वस्तु भी करुप्य होती है। जिस प्रकार जिस देशके लोग साधुजनों के आहारादिककी विधिसे परिचित नहीं हैं, वहाँ अकल्प्य आहार भी कल्प्य है । दुर्भिक्ष १- दिविशु प० ! २--त्रा - फ० ब० । ३. चेतनं - प० । ४ - हप्यमपि विभज्यते - फ०, ब० । ५-लं क्षेत्रं पु-ब० । ६ - मुपयोग - फ०, ब० । ७- णामं प० । ८-सक्षुकादि-प, फ० । मकुकादि - ब० म० । ९-यत्नप्रवेक्ष्यं ग्रा-प० । १० - णाममिति - प० । ११ - नाम चे - फ० | १२ - क्रिया गृहाते - ब०, मु० ।