________________
रायचन्द्रजैनशास्त्रमालायाम् [अष्टमोऽधिकारः, भावना अर्थ:-जैसे घोड़ा अपने योग्य गहनोंसे विभूषित होनेपर भी उनसे मोह नहीं करता। उसी प्रकार निर्ग्रन्थ परिग्रहसे युक्त होने पर भी उससे मोह नहीं करता।
भावार्थ-यद्यपि निम्रन्थ साधु धार्मिक उपकरणोंको रखते हैं, फिर भी उनमें ममत्व न होनेसे उन्हें परिग्रही नहीं माना जा सकता । जिस प्रकार घोड़े को भाँति भाँतिके अलङ्कारोंसे अलङ्कृत करनेपर भी वह उनसे मोह नहीं करता है, उसी प्रकार निर्ग्रन्थ साधु भी धर्मोपकरणोंसे मोह नहीं रखता है । इसलिए यह परिग्रह उसके संसार-बन्धका कारण नहीं है ।
'कः पुनरयं ग्रन्थः ? ' इत्याहनिर्ग्रन्थका स्वरूप बतलाते हैं :
ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च ।
तजयहेतोरशठं संयतते यः स निर्ग्रन्थः १४२ ॥ टीका-ग्रंथ्यते वेष्टयते वध्यते येन स ग्रन्थः । तच्च अष्टप्रकारं कर्म ज्ञानावरणाद्यन्तरायपर्यवसानम् । मिथ्यात्वाविरतिदुष्टयोगाश्च । मिथ्यात्वं तत्त्वार्थाश्रद्धानम् । अविरतिः अनि वृत्तिः प्राणातिपातादिभ्यः । दुष्टयोगा मनोवाक्कायाः। मिथ्यात्वादयश्चाष्टविधस्य कर्मणो हेतव इति ग्रन्थशब्दवाच्याः । तेषां कर्ममिथ्यात्वादीनां जयेऽभिभवे निराकरणे यतते मायादि. शल्यरहितस्तजयहेतोः 'तान् जेष्यामि' इति अशठं सम्यगागमोक्तेन विधिना स निर्ग्रन्थ इति । एतेन मूलसंधादिदिगम्बराःप्रत्युक्ताः ॥ १४२ ॥
अर्थ-आठ प्रकारके कर्म, मिथ्यात्व, अविरति, और अशुभ योग ये सब प्रन्थ हैं । उन्हें जीतने के लिए जो कपट रहित होकर विधिपूर्वक प्रयत्न करता है, वही निम्रन्थ है।
___ भावार्थ-जिसके द्वारा प्राणी बाँधा जाता है, उसे अन्य कहते हैं । इसी लिए ज्ञानावरणादिक कर्म तथा उनके कारण मिथ्यात्व वगैरहको प्रन्थ कहते हैं । जिसने वाह्य परिग्रहका त्याग कर दिया है और इन अन्तरङ्गपरिग्रहोंको जीतनेके लिए जो यत्नशील है, वही निम्रन्थ है।
'किं पुनः कल्प्यमकल्प्यश्च ?' इत्याहकल्प्य और अकल्प्यका स्वरूप बतलाते हैं:
यज्ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् ।
कल्पयति निश्चये यत्तत्कल्प्यमकल्प्यमवशेषम् ।। १४३ ॥ .
टीका-'यत्' इति यस्मात् ज्ञानं श्रुतमागमः, शीलं मूलोत्तरगुणाः, तपोऽनशानादिद्वादशभेदम्, उपग्रहम्-उपोद्वलनं संवर्द्धनम्, निग्रहं च दोषाणाम्-दोषाः क्षुत्पिपासादयः शीतोष्णादयो वा रागद्वेषप्रभृतयो वा, तेषां निग्रहं निवारण करोति। कल्पयति समर्थमुपग्रहनिग्रह
१-यस्मायेन ग्रंथ्यते वेष्टयते स ग्रन्थः-फ० ब० । २-षां मि-फ० ब०। ३-ति सम्य-फ० ब० । ४-निराकरण-फ०, ब।