________________
कारिका १३९-१४०-१४१]
प्रशमरतिप्रकरणम्
रहित होकर विचरता है । उसके नवीन कर्म-बन्ध नहीं होता तथा पहले बँधे हुए कर्मोंकी निर्जरा होती है; क्योंकि वह निरुपलेप है और प्रवृत्ति करने की विधिको जानता है ।
'कथं पुनर्दोषवल्लोकान्तःपाती तत्कृतसंसर्गो दोषैर्न लिप्यते ? '
दोषों से भरे हुए लोकमें रहकर और उसके साथ सम्बन्ध रखकर मी साधु दोषोंसे लिप्त क्यों नहीं होता ? इसका समाधान करते हैं। :--
' इत्याह
यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥ १४० ॥
,
टीका- ' यद्वैत्' इति दृष्टान्तोपन्यासे । यथा पङ्काधारं पङ्कमध्यादुत्पन्नं पङ्कमध्ये स्थितं वा पङ्कजं नलिनं । नोपलिप्यते न स्पृश्यते कर्दमेन। धर्मोपकरणधृतवपुरपि साधुरलेपकःधर्मार्थमुपकरणं धर्मोपकरणं रजोहरणमुखवस्त्रिका चोलपट्टककल्पादिकं तेन धृतवपुरपि कृतशरीरसंरक्षोऽपि स्वव्यतिरिक्तजीवकायकृतसंरक्षणश्च साधुरलेपक एव 'लोभदोषेण न स्पृश्यते शुद्धा शयत्वात् अमूर्छितत्वात्' इत्यर्थः ॥ १४० ॥
अर्थ - जिस प्रकार कीच इसे उत्पन्न होनेपर तथा कीचड़ के मध्य में रहनेपर भी कमल कीच - इसे लिप्त नहीं होता, वैसे ही धर्मके उपकरणोंसे शरीरको धारण करनेवाला साधु भी दोषोंसे लिप्त नहीं होता ।
भावार्थ - कमलको पङ्खज कहते हैं; क्योंकि वह पङ्क- कीचड़ से उत्पन्न होता है । परन्तु जिस प्रकार कीचड़ में पैदा होनेपर कमलको कीचड़ नहीं छूता, उसी प्रकार अन्न-वस्त्र वगैरह से शरीरका रक्षण करते हुए भी साधुको सांसारिक दोष नहीं छूता; क्योंकि उसका आशय निर्दोष है । उसे किसी भी वस्तुसे ममत्व नहीं है।
तथाsपरोऽपि दृष्टान्तः - दूसरा दृष्टान्त देते हैं :
प्र० १३
यद्वत्तुरगः सत्स्वप्याभरणविभूषणेष्वनभिसक्तः ।
तद्वदुपग्रहवानपि न संगमुपयाति निर्ग्रन्थः ॥ १४१ ॥
टीका -- यथा तुरगः सत्स्वपि विभूषणेषु बालव्यजनादिष्वश्वमण्डनकेषु वाऽनभिसक्तःअमूच्छितः अकृतगाद्धर्थः, न तेन परिग्रहेणासौ परिग्रहवान् । तद्वदिति - दृष्टान्तेन समीकरोति दान्तिकमर्थम् । तद्वदुपग्रहवानपि - धर्मायोपकरणमुपग्रहः, तद्वानपि 'धर्मोपकरणयुक्तोऽपि ' इत्यर्थः । न संगं स्नेहं मूर्च्छामुपयाति । अत एव च बाह्यग्रन्थाभावादभ्यन्तरलोभादिग्रन्थाभावाच्च निर्ग्रन्थ इति । निर्गतो ग्रन्थो निर्ग्रन्थः ॥ १४१ ॥
१-त् दृ-प० । २- तत्तछरी - फ०, ब० । ३-8म्प - फ०, ब० ।