________________
धनि प्रsee भाग-3 | मध्याय-७/ सूत्र-32, 33
१५३ टीमार्थ :
'वचनस्य' ..... प्रमाणभावात् ।। क्या मागमता, प्रामाएयथीप्रमागमा खोवाथी, महात्मामीने બાહ્યજીવહિંસાદિથી અલ્પબંધ થાય છે એમ પૂર્વસૂત્ર સાથે સંબંધ છે. l૩૨/૪૭૫ા अवतरशिs:
एतदेव भावयन्नाह - अवतरशिक्षार्थ :આને જ તેઓને અલ્પબંધ થાય છે તેને કહેનારા ભગવાનના વચનને જ, સ્પષ્ટ કરતાં ગ્રંથકારશ્રી छ -
सूत्र:
बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेः ।।३३/४७६ ।। सूत्रार्थ :
બાહ્ય એવા જીવોના ઉપમર્દમાં પણ અસંજ્ઞી જીવોમાં તે પ્રકારની શ્રુતિ હોવાથી અલ્પ કર્મબંધનું શ્રવણ હોવાથી તે મહાત્માઓને ભોગજ હિંસામાં પણ અલ્પકર્મબંધ થાય છે. ll૩૩/૪૭૬l टी :
'बाह्यः' शरीरमात्रजन्यः स चासावुपमर्दश्च बहुतमजीवोपघातरूपः तत्रापि, किं पुनस्तदभावे इति अपि'शब्दार्थः, 'असंज्ञिषु' संमूर्च्छनजमहामत्स्यादिषु तथा' अल्पतया बन्थस्य श्रुतेः' 'अस्सन्नी खलु पढमं' [बृहत्सं० २८४] इत्यादेर्वचनस्य सिद्धान्ते समाकर्णनात्, तथाहि-असंज्ञिनो महामत्स्यादयो योजनसहस्रादिप्रमाणशरीराः स्वयंभूरमणमहासमुद्रमनवरतमालोडमानाः पूर्वकोट्यादिजीविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभापृथिव्यामेव उत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्तिनारकेषु जन्म लभन्ते न परतः, तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निनिमित्तमेवाऽऽपूरितातितीव्ररौद्रध्यानोऽन्तर्मुहूर्तमायुरनुपाल्य सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुनारक उत्पद्यते इति परिणाम एव प्रधानं बन्धकारणमिति सिद्धं भवतीति ।।३३/४७६।। टीमार्थ :
'बाह्यः' ..... भवतीति ।। MLMAN२मात्रय यो डे मा 64म=UL ®पोतो यात त्यां પણ=ઘણા જીવોના ઘાતમાં પણ, અસંક્ષી જીવોમાં સંમૂછિમરૂપે જન્મેલા મહામત્સ્ય આદિમાં તે