________________
धर्मसिंधु प्रकरण भाग-२ / अध्याय-3 / सूत्र- 33
अवतरलिङ :
अथ तृतीयस्य -
अवतरशिद्धार्थ :
વળી, ઉપદેશક શ્રાવકને વ્રત આપ્યા પછી સર્વવિરતિના અભ્યાસ અર્થે સેવાતા પૌષધ ઉપવાસ રૂપ ત્રીજા શિક્ષાવ્રતનાં અતિચારો બતાવે છે
सूभ :
स्थापनानि ||३३ / १६६।।
સૂત્રાર્થ
:
69
-
अप्रत्युपेक्षिताप्रमार्जितोत्सर्गाऽऽदाननिक्षेपसंस्तारोपक्रमणाऽनादरस्मृत्यनुप
અપ્રત્યુપેક્ષિત અપ્રમાર્જિત ઉત્સર્ગ, અપ્રત્યુપેક્ષિત અપ્રમાર્જિત આદાનનિક્ષેપ, સંથારાનું ઉપક્રમણ, અનાદર અને સ્મૃતિઅનુપસ્થાપન એ પાંચ પૌષધ ઉપવાસરૂપ ત્રીજા શિક્ષાવ્રતના अतियारो छे. 133 / १५५||
टीडा :
इह पदेऽपि पदसमुदायोपचाराद् अप्रत्युपेक्षितपदेनाप्रत्युपेक्षितदुष्प्रत्युपेक्षितः स्थण्डिलादिभूमिदेशः परिगृह्यते, अप्रमार्जितपदेन तु स एवाप्रमार्जितदुष्प्रमार्जित इति, तथा उत्सर्गश्चादाननिक्षेपौ चेति उत्सर्गादाननिक्षेपाः, ततोऽप्रत्युपेक्षिताप्रमार्जिते स्थण्डिलादावुत्सर्गादाननिक्षेपाः अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपाः, ततस्ते च संस्तारोपक्रमणं चानादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्राप्रत्युपेक्षिते प्रथमत एव लोचनाभ्यामनिरीक्षिते 'दुः प्रत्युपेक्षिते' तु प्रमादाद् भ्रान्तलोचनव्यापारेण न सम्यग् निरीक्षिते तथा 'अप्रमार्जिते' मूलत एव वस्त्राञ्चलादिना अपरामृष्टे दुष्प्रमार्जिते त्वर्द्धप्रमार्जिते स्थण्डिलादौ यथार्हमुत्सर्गो मूत्रपुरीषादीनामुज्झनीयानाम्, 'आदाननिक्षेपौ' च पौषधोपवासो-पयोगिनो धर्मोपकरणस्य पीठफलकादेर्द्वावतिचारौ स्यातामेताविवेति १ - २ । इह 'संस्तारोपक्रमणम्' इति संस्तारकशब्दः शय्योपलक्षणम्, तत्र 'शय्या' शयनं सर्वाङ्गीणं वसतिर्वा 'संस्तारकः' अर्द्धतृतीयहस्तपरिमाणः, ततः संस्तारकस्य प्रस्तावादप्रत्युपेक्षितस्याप्रमार्जितस्य चोपक्रमः उपभोगः अतिचारोऽयं तृतीयः ३ । 'अनादरस्मृत्यनुपस्थाने' पुनद्वौ चतुर्थपञ्चमावतिचारौ ४-५ सामायिकातिचाराविव भावनीयाविति । इह संस्तारोपक्रमे इयं वृद्धसमाचारी - कृतपौषधोपवासो नाप्रत्युपेक्षितां शय्यामारोहति, संस्तारकं वा पौषधशालां वा सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति,