________________
૮૨
धगि प्रsरा लाग२ | मध्याय-3 / सूत्र-२८ बन्धादयो दोषाः स्युः ३। 'भाटीकर्म' यद् भाटकमादाय स्वकीयेन शकटादिना परभाण्डं वहत्यन्येषां वा शकटबलीवर्दादीनर्पयतीति ४। 'स्फोटीकर्म' ओडुत्वम्, यद्वा हलेन भूमेः स्फोटनम् ५। 'दन्तवाणिज्यं' यत् पूर्वमेव पुलिन्द्राणां मूल्यं ददाति ‘दन्तान्मे यूयं दद्यात' इति, ततस्ते हस्तिनो जन्ति अचिरादसौ वाणिजक एष्यति' इति कृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६। लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवन्ति ७। रसवाणिज्यं कल्पपालत्वम्, तत्र सुरादावनेके दोषाः मारणाऽऽक्रोशवधादयः ८ । 'केशवाणिज्यं' यद् दास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनेके दोषाः परवशित्वादयः ९ । 'विषवाणिज्यं'-विषविक्रयः, स च न कल्पते, यतस्तेन बहूनां जीवानां विराधना स्यात् १० । 'यन्त्रपीडनकर्म' तिलेक्षुयन्त्रादिना तिलादिपीडनम् ११। 'निर्लाञ्छनकर्म' गवादीनां वद्धितककरणम् १२। 'दवदानकर्म' यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे,' दग्धे हि तत्र तरुणं तृणमुत्तिष्ठति, तत्र च सत्त्वशतसहस्राणां वधः स्यात् १३। ‘सरोह्रदतडागपरिशोषणं' यत् सरःप्रभृतीनि शोषयति १४ । 'असतीपोषणं' यद् योनिपोषका दासीः पोषयन्ति तत्संबन्धिनी च भाटी गृह्णन्ति यथा 'गोल्लविषय' इति १५।"
दिङ्मात्रदर्शनं चैतत् बहुसावद्यानां कर्मणामेवंजातीयानाम्, न पुनः परिगणनमिति । इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्या इति । नन्वङ्गारकर्मादयः कस्मिन् व्रतेऽतिचाराः? खरकर्मव्रत इति चेत्तर्हि व्रतविषयस्यातिचाराणां च कः परस्परं विशेषः? खरकर्मरूपत्वादङ्गारकर्मादीनाम्, अत्रोच्यते, खरकर्मादय एवैतेऽतः खरकर्मादिव्रतिना परिहार्याः, यदा पुनरेतेष्वेवानाभोगादिना प्रवर्त्तते तदा खरकर्मव्रतातिचारा भवन्ति, यदा त्वाकुट्ट्या तदा भङ्गा एवेति ।।२९/१६२।। टीमार्थ :
सचित्तं च संबद्धं..... भङ्गा एवेति ।। सथित, संप मिश्र, समय, सने हु५पार પ્રમાણે સમાસ છે=સૂત્રનો સમાસ છે. અને અહીં=જોગોપભોગ પરિમાણવ્રતમાં સચિત આદિ નિવૃત્તિના વિષય કરાવે છતે પણ=સચિત્ત આદિના ત્યાગનું પચ્ચક્ખાણ કરાવે છતે પણ, પ્રવૃત્તિમાં સચિત્ત આદિના ભોગની પ્રવૃત્તિમાં અતિચારનું કથન વ્રતસાપેક્ષવાળા શ્રાવકને અનાભોગ, અતિક્રમાદિની પ્રવૃત્તિથી જાણવું. અત્યથા= અનાભોગાદિ વગર સચિત આદિનું ગ્રહણ કરે તો ભંગ જ થાય. ત્યાં=સચિત આદિ અતિચારોમાં સચિત કંદમૂળ, ફલાદિ છે. અને સંબદ્ધ-સચિત્ત વૃક્ષમાં પ્રતિબદ્ધ, એવાં ગુંદાદિ અથવા પક્વફલાદિ છે. તેનું ભક્ષણ સાવધઆહારના વર્જક એવા શ્રાવકને જીવસંસક્ત આહારના વર્જન કરતા એવા શ્રાવકને, અનાભોગાદિથી સાવધઆહારની પ્રવૃત્તિરૂપપણું હોવાથી અતિચાર છે. અથવા અસ્થિકતો હું ત્યાગ કરીશ=પાકા ફળનાં અંદરમાં રહેલાં બીજાદિતો હું ત્યાગ