________________
૧૪૪
धर्मणि प्रsरा लाग-१ / अध्याय-२ / सूत्र-११ सूत्र:
ज्ञानाद्याचारकथनम् ।।११/६९ ।। सूत्रार्थ :
જ્ઞાનાચાર આદિનું કથન કરવું જોઈએ. I૧૧/૧૯ll टीका:
'ज्ञानस्य' श्रुतलक्षणस्य 'आचारः' ज्ञानाचारः, आदिशब्दात् दर्शनाचारश्चारित्राचारस्तपाचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां 'कथनं' प्रज्ञापनमिति समासः । तत्र ज्ञानाचारोऽष्टधा कालविनयबहुमानोपधानाऽनिह्नवव्यञ्जनाऽर्थतदुभयभेदलक्षणः, तत्र काल इति यो यस्य अड्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्मिन्नेव तस्य स्वाध्यायः कर्त्तव्यो नान्यदा तीर्थकरवचनात्, दृष्टं च कृष्यादेः कालकरणे फलम्, विपर्यये तु विपर्यय इति १। तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयो ह्यभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति २। तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः ३, एतस्मिन् सति अक्षेपेणाविकलं श्रुतं भवति, अत्र च विनयबहुमानयोश्चतुर्भड्गी भवति-एकस्य विनयो न बहुमानः १, अपरस्य बहुमानो न विनयः २, अन्यस्य विनयोऽपि बहुमानोऽपि ३, अन्यतरस्य न विनयो नापि बहुमान ४ इति ३। तथा श्रुतग्रहणमभीप्सतोपधानं कार्यम्, उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत् तत्र कार्यम्, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात् ४। 'अनिह्नवः' इति गृहीतश्रुतेनानिह्नवः कार्यः, यद् यत्सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति ५। तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा-'धम्मो मंगलमुक्किट्ठ' [दशवै. १/१] इति वक्तव्ये 'पुन्नो कल्लाणमुक्कोसं' इत्याह, अर्थभेदस्तु यथा'आवंती केयावंती लोगंसि विप्परामसंति' [आचा.१/५/१४७] इत्यत्राऽऽचारसूत्रे ‘यावन्तः केचन 'लोके' अस्मिन् पाषण्डिलोके विपरामृशन्ति' इत्यर्थाभिधाने 'आवन्ती'जनपदे 'केया' रज्जूः 'वन्ता लोकः परामृशति कूपे' इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दे यथा-'धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तके' इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः, तद्भेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः, तदभावे च निरर्थिका दीक्षेति । टीमार्थ :'ज्ञानस्य ' ..... दीक्षेति । श्रुतसक्षL शानो मायार मे शनायार. शातायार मामा रहेला