________________
श्रीरत्नशेखरसूरिकृतश्रीलघुक्षेत्रसमासप्रकरणम्
वीरं जयसेहरपय-पइहि पणमिण सु(स)गुरुं च । मंदु त्ति ससरणट्ठा, खित्तविआराऽणुमुंछामि ॥१॥ तिरिएगरज्जुखित्ते, असंखदीवोदहीउ ते सव्वे । उद्धारपलिअपणवीस-कोडिकोडीसमयतुल्ला ॥ २ ॥ कुरुसगदिणाविअंगुल-रोमे सगवारविहिअअडखंडे । बावन्नसयं सहस्सा, सगणउई वीसलक्खाणू ॥३॥ ते थूला पल्ले वि हु, संखिज्जा चेव हुंति सब्वेवि । ते इक्विक असंखे, सुहमे खंडे पकप्पेह ॥४॥ सुहमाणुणिचिअउस्से-हंगुलचउकोसपल्लिघणवट्टे । पइसमयमणुग्गहनि-द्विअम्मि उद्धारपलिउ त्ति॥५॥ पढमो जंबू बीओ, धायइसंडो अ पुक्खरो तइओ । वारुणिवरो चउत्थो, खीरवरो पंचमो दीवो ॥६॥ घयवरदीवो छट्ठो, इक्खुरसो सत्तमो अ अट्ठमओ । नंदीसरो अ अरुणो, णवमो इच्चाइसंखिज्जा ॥७॥ सुपसत्यवत्थुणामा, तिपडोआरा तहाऽरुणाईआ । इगणामेऽवि असंखा, जाव य सूरावभास त्ति ॥८॥ तत्तो देवे नागे, जक्खे भूए सयंभुरमणेअ । एए पंच वि दीवा, इगेगणामा मुणेअव्वा ॥९॥