________________
વૈરાગ્યકલ્પલતા/શ્લોક-૧૨૦થી ૧૨૪
श्लोक :
मरुत्पथे दुन्दुभयो ध्वनन्ति,
पुरः स्फुरन्त्येव च मङ्गलानि ।
उद्घोषयन्तो जयशब्दमुच्चैः, कुर्वन्ति देवाः शुचिपुष्पवृष्टिम् ।।१२० ।। गायन्ति रामा मधुरं सुराणां, नृत्यन्ति चित्राभिनयाभिरामाः । मुक्ताफलौघान् विकिरन्ति नम्राः, पाणिक्वणत्कङ्कणराजिकम्राः । ।१२१ । ।
प्रतिक्रमन्यासममर्त्यसार्थाः,
संचारयन्तः कनकाम्बुजानि । तदाश्रितायाः स्वरसाधिकत्वं, श्रियो नु भक्तेरनुमापयन्ति । । १२२ ।। हतातपक्लान्तिकमातपत्रं,
तिष्ठन्ति धृत्वा शुचिमूर्धदेशे । क्षीराब्धिवीचीचलचारुकान्तीन्, सुचामरौघान् परिवीजयन्ति । । १२३ ।। इयं समृद्धिः सकला समाधिप्रभावजन्येति जिनागमज्ञैः । अत्रैव कार्यः सुदृढप्रयत्नो, वैराग्य सर्वस्वमिदं विदन्ति ।। १२४ ।।
श्लोकार्थ :
૧૨૯
મરૂત્વથમાં=આકાશપથમાં, દુંદુભિઓ વાગે છે, આગળ મંગળો