SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रति अपूर्ण होवाथी एमाथी आ कृतिनो अंतभाग मळतो नहोतो, ते आमाथी मळे छे. ऊंझानी प्रति अनुसार, आ बालावबोधनो अंतभाग नीचे प्रमाणे छे— सदागतीत्यादि । अयं दीनः अस्तं एष्यति । ए दीप अस्त पामिसिइ । कीदृशः । सदागतिहतोच्छ्रायः सदा नित्यमेव गति गमनि करी हत हणिउ उच्छाय उद्यम छइ । तमसः वश्यता। तमहइं वश्यपणूंउ छइ । विधुरेकः शिवस्थितः । विधुर विह्वल तां कुण शिवस्थित कल्याणवंत ते । अपि तु नही को । द्वि० । अयं दीपः अस्तं एष्यति । ए दीप अस्त पामिसिइ । कीदृशः । सदागतिहतोच्छ्रायः। सदागति वायुइ हत हणिउ उच्छ्राय छइ । तमसो वश्यतां गतः । तम अंधारहूई वश्यतां पामिउ छइ । एको विधुः शिवस्थितः । एक विधु चंद्रमा शिव श्रीमहादेवनइ विषयि स्थित छइ ॥ छ । ६९ ॥ पूर्णचन्द्रेत्यादि । निर्मलांबरा कामिनी कस्य स्वांतं मनः एकान्तमदनोत्तरं न करोति । अपि तु सर्वस्यापि करोति । निर्मल अंबर वस्त्र इसी कामिनी स्त्री काहिंन स्वांत मन एकांति मदनोत्तर मदनाधिक्य न करइ । अपि तु सविहुनूं करइ । कीदृशी। पूर्णचंद्रमुखी । पूर्णिमाना चंद्रमावत् मुख छइ । रम्या मनोहरा द्वि० यामिनी रात्रि: कस्य स्वान्तं एकान्तमदनोत्तरं न करोति । अपि तु सर्वस्यापि करोति । कीदृशी । पूर्णचन्द्रमुखी। संपूर्णचंद्र जि भणित मुख छइ । रम्या रमणीया निर्मलांबरा। निर्मल अंबर आकाश छइ ॥ छ । ७० च्युतदत्ताक्षरजाति ॥ छ । इति श्रीधर्मदासविरचितविदग्धमुखमंडनकाव्यस्य वृत्तिरियं समाप्ता। ग्रंथाग्रं १४५४ संवत् १६७२ वर्षे । * ऊंझानी हाथप्रतमां मूलना आखा श्लोको नहि आपतां आ प्रमाणे केवळ मूलनां प्रतीको टांक्यां छे.
SR No.022082
Book TitleShashti Shatak Prakaran
Original Sutra AuthorN/A
AuthorNemichandra Bhandari, Bhogilal J Sandesara
PublisherMaharaja Sayajirav Vishvavidyalay
Publication Year1953
Total Pages238
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy