________________
सम्बोधसप्ततिः
३३१
ગાથા-૬૧ અગિયાર શ્રાવકપ્રતિમા सामायिकं च सावद्यानवद्ययोगपरिवर्जनासेवनस्वरूपम्, पौषधं चाष्टमीचतुर्दश्यादिपर्वदिनानुष्ठेयोऽनुष्ठानविशेषः, प्रतिमा च कायोत्सर्गः, अब्रह्म चाब्रह्मचर्यम्, सचित्तं च सचेतनद्रव्यमिति સંબોધોપનિષદ
(१) दर्शन = सभ्यत्व (२) व्रतो = अशुव्रतो वगेरे (૩) સામાયિક = સાવઘયોગત્યાગ અને નિરવઘ યોગ સેવન (૪) પૌષધ = આઠમ, ચૌદશ વગેરે પર્વદિનોમાં કરવા યોગ્ય अनुष्ठान विशेष (4) प्रतिभा = प्रयोत्सर्ग (६) अब्रह्म :
=
-
तं तस्स जत्तियं पावं, ते नविगुणे मिलियं हुज्जा । इक्कइत्थीप्पसंगेण, साहू बंधिज्ज मेहुणा || अखंडियचारित्तो, वयगहणाओ जो होइ" गीहत्थो । तस्स सगासे दंसण, वयमहण हाइ करणं च ॥
घ-प्रतौ-इत्यधिकम्
(સંબોધ પ્રક૦ ૧૪૯૨, આલોચના ગ્રહણ પ્રક૦ ૧૧) अद्दामलयपमाण, पुढवीकाया हवंति जे जीवा । तं पोरवयमित्ता, जंबूदीवे न मायंति ॥
( रत्नसंयय १33, हर्शनशुद्धिप्र२ २१८ ) एगंमि उदगबिंदुमि, जे जीवा जिणवरेहिं पन्नत्ता । ते जइ सरसवमित्ता, जंबूद्दीवे न मायंति ॥
( हर्शनशुद्धिप्र२ २१८, २त्नसंयय १३४, गाथासहश्री २८० ) जे लिंबपत्तमित्ता, वाउकाए हवंति जे जीवा । ते मत्थयलिक्खमित्ता, जंबूदीवे न मायंति ॥ बरटीतंदुलमित्ता, तेउकाए हवंति जे जीवा । ते जइ षसषसमित्ता, जंबूद्दीवे न मायंति ॥
( रत्नसंयय १३५ )