________________
४१८ ॥-७४ - पौष- ३५ सम्बोधसप्ततिः जं दुक्कडंति मिच्छा, तं चेव न(नि)सेवए पुणो पावं । पच्चक्खमुसावाई, माया-नीयडिपसंगो य ॥ (मावश्य: नियुमित ६८५) 'मि' त्ति मिउमद्दवत्ते 'छ'त्ति उ दोसाण छादणे होति।। 'मि'त्ति य मेराए ठिओ 'दु'त्ति दुगुंछामि अप्पाणं ॥ (थैत्यवं नमामाष्य ૩૮૦, પંચાશક ૫૫૬, આવશ્યક નિર્યુક્તિ ૬૮૬) 'क'ति कडं मे पावं, 'ड'ति य, डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडं, पयक्खरत्थो समासेणं ॥ (थैत्यवहन महामाय 3८१, પંચાશક પ૫૭, આવશ્યકનિયુક્તિ ૬૮૪) नामठवणातित्थं दव्वतित्थं च भावतित्थं च । इक्किक्कंपि य इत्तो, णेगविहं होइ नायव्वं ॥ दाहोपसमं तण्हाईछेयणं मलपावहरणं चेव । तिविहं अत्थेहिं निउत्तं, तम्हा तं दव्वतित्थं च ॥ (आवश्य नियुक्ति ૧૦૬૬, ચૈત્યવંદન મહાભાષ્ય પ૨૩) कोहंमि उ निग्गहिए, दाहस्स उवसमणं हण(व)इ तित्थं। लोहंमि उ निग्गहिए, तण्हाइ छेअणं होइ ॥ (मावश्य: नियुति १०६७, ચૈત્યવંદન મહાભાષ્ય પર૪) अट्ठतिहं कम्मरयं, बहुहिं भवेहिं संचियं जम्हा । तव-संयमेण धोवइ, तम्हा तं भावओ तित्थं ॥ (आवश्यनियुक्ति ૧૦૬૮, ચૈત્યવંદન મહાભાષ્ય પર૫) दंसणनाणचरित्ते मुन्नीओ ति जिणवरेहिं सव्वेहिं । एएण होइ तित्थं, एसो अन्नो वि पज्जाओ ॥ सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं च। अवराहेसु गुणेसु अ, निमित्तमित्तं परो होइ ॥ (संवेगा -3४७२, समाहित्य था भव-२, पृ. १६०) धारिज्जइ इत्तो जलनिहि, विकल्लाल भिन्नकुलशेलो। म(न) हु अन्नजम्मनिम्मिअ, सुहोसुहो दिव्वपरिणामो॥ अकयं को पर जइ, सकयं नासिज्ज कस्स किरिकम्म । सकयं मणुं भुंजमाणो, कीस जणो दुम्मणो होइ ॥ (भवमान १७०१)