________________
9. श्राव धभविंशिक धम्मोवग्गहदाणाइसंगओ सावगो परो होई । भावेण सुद्धचित्तो निच्चं जिणवयणसवणई ॥१॥ धर्मोपग्रहदानादिसंगतः श्रावकः परो भवति ।
भावेन शुद्धचित्तो नित्यं जिनवचनश्रवणरतिः ॥ १ ॥ ધર્મોપગ્રહદાનાદિથી યુક્ત, ભાવથી શુદ્ધ ચિત્તવાળો અને નિત્ય જિનવચન શ્રવણમાં રતિવાળો પરમ શ્રાવક હોય છે.
मग्गणुसारी सड्ढो पन्नवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ देसचारित्ती ॥ २ ॥ मार्गानुसारी श्राद्धः प्रज्ञापनीयः क्रियापरश्चैव ।
गुणरागी शक्यारम्भसंगतो देशचारित्री ॥ २ ॥ भार्गानुसारी, श्रद्धाणु, प्रज्ञापनीय (Gडेशने योग्य), ख्यिामां तत्पर, ગુણાનુરાગી અને શક્ય હોય એવા ધર્માનુષ્ઠાનથી યુક્ત એવો તે શ્રાવક (દેશચારિત્રી) होय. (सरमावो योग शds II. १५, पहेशपE II. १८९)
पंच य अणुव्वयाइं गुणव्वयाइं च हुंति तिन्नेव । सिक्खावयाइं चउरो सावगधम्मो दुवालसहा ॥ ३ ॥ पञ्च चाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव । शिक्षाव्रतानि चत्वारि श्रावकधर्मो द्वादशधा ॥ ३ ॥ પાંચ અણુવ્રતો, ત્રણ ગુણવ્રતો અને ચાર શિક્ષા વ્રતો એમ બાર પ્રકારે શ્રાવક धर्भ छे.
एसो य सुप्पसिद्धो सहाइयारेहिं इत्थ तंतम्मि । कुसलपरिणामरूवो नवरं संइ अंतरो नेओ ॥ ४ ॥ एष च सुप्रसिद्धः सहातिचारैरत्र तन्त्रे ।
कुशलपरिणामरूपः केवलं सदाऽऽन्तरो ज्ञेयः ॥ ४ ॥ १ घ सइअंतरो