________________
6. सभ्यत्व - धर्मविशि। एसो पुण सम्मत्तं सुहायपरिणामरूवमेवं च । अप्पुव्वकरणसझं चरमुक्कोसट्टिईखवणे ॥ १ ॥ एषः पुनः सम्यक्त्वं शुभात्मपरिणामरूपमेवं च ।
अपूर्वकरणसाध्यं चरमोत्कृष्टस्थितिक्षपणे ॥ १ ॥ એ શુદ્ધ ધર્મ તે સમ્યકત્વ જ છે. એ સમ્યકત્વ કર્મોની ચરમ-ઉત્કૃષ્ટ સ્થિતિના ક્ષયથી અને અપૂર્વકરણથી પ્રાપ્ત થાય છે અને તે (સમ્યકત્વ) શુભ આત્મ પરિણામરૂપ છે. (ટી.) સમ્યકત્વની પ્રાપ્તિ પછી ઉત્કૃષ્ટ સ્થિતિ બંધાતી નથી. અહીં અપૂર્વકરણથી બીજું કરણ ન લેતાં “અપૂર્વ આત્મપુરુષાર્થ’ લઈએ તો જ ઘટે. કારણ કે – સમ્યકત્વની પ્રાપ્તિ તો ત્રીજા (અનિવૃત્તિકરણથી) કરણથી થાય છે.
कम्माणि अट्ठ नाणावरणिज्जाईणि हुंति जीवस्स । तेसिं च ठिई भणिया उक्कोसेणेह समयम्मि ॥ २ ॥ कर्माण्यष्ट ज्ञानावरणीयादीनि भवन्ति जीवस्य । तेषां च स्थितिर्भणिता उत्कृष्टेनेह समये ॥ २ ॥ आइलाणं तिण्हं चरिमस्स ये तीसकोडकोडीओ । होई ठिई उक्कोसा अयराणं सतिकडा चेव ॥ ३ ॥ आदिमानां त्रयाणां चरमस्य च त्रिंशक्तोटाकोट्यः । भवति स्थितिरुत्कोशादतराणां सकृत्कृता चैव ॥ ३ ॥ सयरिं तु चउत्थस्सा वीसं तह छट्ठसत्तमाणं च । तित्तीस सागराइं पंचमगस्सावि विनेया ॥ ४ ॥ सप्ततिस्तु चतुर्थस्य विंशतिस्तथा षष्ठसप्तमयोश्च ।
त्रयस्त्रिंशत्सागराणि पञ्चमकस्यापि विज्ञेया ॥ ४ ॥ १ घ च सुहाइपरिणाम २ घ ट्टिइक्खवणे ३ च घ तीसकोडीओ ४ क घ च सतिकडा चेयं ५ क चउत्थस्स