________________
अधिकार विंशिका प्रथमा अधिकारसूचनाः खलु - लोकानादित्वमेव बोद्धव्यम् । कुलनीतिलोकधर्माः शुद्धोपि च चरमपरिवर्तः ॥ ११ ॥ तब्बीजाइकमो वि य, जंसु पुण सम्मत्तमेव विन्नेओ । दाणविही च तओ खलु, परमो पूयाविही चेव ॥ १२ ॥ तद्बीजादिक्रमोपि च, येषु पुनः सम्यक्त्वमेव विज्ञेयः । दानविधिश्च ततः खलु, परमः पूजाविधिश्चैव ॥ १२ ॥ सावगधम्मो य तओ तप्पडिमाओ य हुंति बोद्धव्वा । जइधम्मो इत्तो पुण, दुविहा सिक्खा य एयस्स ॥ १३ ॥ श्रावकधर्मश्च ततस्तत्प्रतिमाश्च भवन्ति बोद्धव्याः । यतिधर्म इतः पुनर्द्विविधा शिक्षा चैतस्य ॥ १३ ॥ भिक्खाइ विही सुद्धो, तयंतराया असुद्धिलिंगंता ।
आलोयणाविहाणं, पच्छित्ता सुद्धिभावो य ॥ १४ ॥ भिक्षाया विधिः शुद्धस्तदन्तराया अशुद्धिलिङ्गान्ताः । आलोचनाविधानं, प्रायश्चित्ताच्छुद्धिभावश्च ॥ १४ ॥ तत्तो जोगविहाणं, केवलनाणं च सुपरिसुद्धं ति । सिद्धविभत्ती य तहा, तेसिं परमं सुहं चेव ॥ १५ ॥ ततो योगविधानं, केवलज्ञानं च सुपरिशुद्धमिति । सिद्धविभक्तिच तथा, तेषां परमं सुखं चैव ॥ १५ ॥ ૧૧ થી ૧૫ મી ગાથા સુધીમાં વીશવિંશિકાઓના અધિકારના નામો જણાવ્યા
૧. અધિકાર સૂચના ૨. લોકઅનાદિત્ય 3. सनीति मने लोऽधर्भो
५. । ६.
ચરમપુદ્ગલપરાવર્ત સમ્યક્વ-બીજાદિ सभ्यऽव
१ अ तं पुण २ घ च बुद्धव्वा ३ घ सुद्धो इभयंतराया ४ घ च नाणं सुपरिसुद्धं ५ च विभत्तीह