________________
भिक्षान्तरायशुद्धिविंशिका चतुर्दशी
सुद्धे वि अंतराया एए परिसेहगा इहं हुंति । आहारस्स इमे खलु धम्मस्स उ साहगा जोगा ॥ ६ ॥ शुद्धेऽप्यन्तराया एते प्रतिषेधका इह भवन्ति 1 आहारस्येमे खलु धर्मस्य तु साधका योगाः ॥ ६ ॥
શુદ્ધ નિમિત્ત પ્રાપ્ત થવા છતાં લક્ષ્યમાણ અંતરાયો ભિક્ષામાં પ્રતિબંધક હોઈ शडे मा महारनी (शुद्धि वगेरे) योगो धर्मना साध छे.
105
(टी.) प्रश्न : लिक्षाने ४वामां जाटली जधी यीडाश शी ? जेवी झोधने શંકા ઉઠે. તેનો ઉત્તર આમાં છે.
આ પછીની ગાથાઓ મળતી નથી.
॥ इति भिक्षान्तरायशुद्धिविंशिका चतुर्दशी ॥
* इतःपरं गाथा न क्वाप्यादर्शेषूपलभ्यन्तेऽस्यां विंशिकायाम् ।