SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 34 प्रशमरति यस्याशुद्धं शीलं प्रयोजनं तस्य किं कुलमदेन । स्वगुणाभ्यलंकृतस्य हि किं शीलवत : कुलमदेन ॥८४॥ क : शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो मदावकाशोऽस्ति रूपस्य ॥८५॥ नित्यपरिशीलनीये त्वङ्मांसाच्छादिते कलुषपूर्णे। निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ॥८६॥ बलसमुदितोऽपि यस्मान्नर : क्षणेन विबलत्वमुपयाति । बलहीनोऽपि च बलवान् संस्कारवशात्पुनर्भवति ॥८७॥ तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात्। मृत्युबले चाबलतां मदं न कुर्याद्वलेनापि ॥८॥ उदयोपशमनिमित्तौ लाभालाभावनित्यको मत्वा । नालाभे वैक्लव्यं न च लाभे विस्मय : कार्य : ॥८॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy