________________
उपदेशोपनिषद्
चरमतीर्थपति-करुणासागर-श्रमणभगवन्महावीरस्वामीशासने
वडोदरासमीपस्थमांगलेजग्राममध्ये वि.सं. २०६६ द्वितीयवैशाखकृष्णषष्ठ्यां तपागच्छीयाचार्यदेवश्रीमद्विजयप्रेम-भुवनभानु
__पद्म-हेमचन्द्रसूरीश्वरशिष्यआचार्यविजयकल्याणबोधिसूरिसंस्तुता ... उपदेशरत्नकोषवृत्तिरूपा
उपदेशोपनिषद् । .
न भरिज्जई कूडसक्खिं न वाइज्जई खलु वेससामंते । । न किज्जइ दंतकलहं लच्छी तस्स हवइ भिच्चा ॥१॥ निययगुणं न मुच्चेज्जा सुदढभावं च नो विधारेज्जा । लहुए वि गुरुकज्जं नारंभइ वियक्खणो ॥२॥ जिणवयणे न वि संका दीणोद्धरणं सया विहिजिज्जा । हिययंमि दीवीयराओ धारिओ नो हारिओ जम्मो ॥३॥ आडोवे न वि पेमं न कुणइ जूएण वित्तअहिलासो(सं) । न नियगुणे विम्हिज्जइ बहुरयणा. जेण पुहवीए ॥४॥ कलिठाणे न चिट्ठज्जा किच्चं काउण नो बिगच्छेज्जा । गुरुणो बहुमन्नेज्जा सपुरिसाणं तु चिण्हाइं ॥५॥ न वि किज्जइ अइतिन्हा भाविज्जइ य संसार निसारं । न धरिज्जइ भावसल्लं थुणिज्जई सो य जिणमग्गे ॥६॥ दाणं सुवायजुत्तं नाणमगत्थं पहो य खंत्तीए । बित्तं पुण चियसहियं दुल्लहम्मियं चउभदं ॥७॥