SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३८ "समण धम्म रसायणं" वित्ति कलियं ३) कालयसूरिणा - तुरमणीणयरीसंभूअकालायरियेण । दत्तपदत्ता - दत्ताभिहाणणिजभइणीसुयप्पियाओ । मरणभया वि - मच्चुसाद्धवसाओ अवि । सच्चं - सच्चवयणं । णहि - ण खलु । संचतं - दूरीकयं तेणं । सेयं - कल्लाणं । वरियं - पत्तं । अवि - पुणो । सुरसुहं - देवलोय सुक्खं । संपत्तं - अहिगयं ।। ४) मच्चअमच्चसमच्चो - मणुया मरपूयणीओ | . जिणधम्मो - अरिहंतदेसि - अमुक्खमग्गो । सच्च पइठ्ठाणो - सूणिय - सिंहासणसंठिओ | अहमो - दुह्रो | अच्च पइटो-मुखावायभासणणिरओअहम्मो - मिच्छधम्मो । अवच्चो - जिंदणिज्जो । लोयं - जणं । पीलइ संतावेइ ।। ५) सूणियं - सच्चं । सव्वसमयसमरूवं सयाकालमेगसरुवं । जणं - लोगं । इटुं - अहिलसिअं । सुटुं - सुक्खं ।
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy