________________
सच्चं (सत्यम्) - ७
३७
NAMummnamadamanaormwadcanowanNAMAMIN
॥ वित्ती ॥ जियसव्वभयं - दूरी कयभयमत्तं । सच्चवयं रियवयणं वयउ - उश्चरउ ।। १) कोहलोहभयहासपसंगा - रोसलालसासाद्धसविनोयरूवकारणचउक्कसंबंधाओ । असच्छं वयणं - मिच्छं उत्तिं । सेवइ - वयि । जेण - जम्हा । जणो - जीवो । महदुक्खं - बहुकटुं । लहई - पावइ । अवच्चंगई - जिंदणिज्जं जम्मपरंपरं । वच्चइ - गच्छइ ।। २) जहिट्ठिलो - पठमो पंडु पुत्तो । सच्चवयणओ - सूणियुत्तीइ । धम्मणिवत्ति - धम्मरायो इह । पसिद्धो - विक्खाओ, गिद्धो - मिच्छालोलुओ । वसुरायो तण्णामपसिद्धो णिवो । मुसावायाओ - असच्चवयणाओ । णरयं - अहोगई । गओ - पत्तो ।