SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सच्चं (सत्यम्) णेइ - पावेइ ।. अणियं मुक्खावयणं तु । खणखणभिण्णसरूवं - पइसमयपरावत्तणप्पयं । . - अणिट्टं विरूवं । कट्टं - दुक्खं । देइ ।। अप्पड़ - - ६) मुसामूसओ - आसच्चरूवोउंदरो । मंदमंद - सणिअं सणिअं । - जसमंजूसं वण्णवाय कत्तइ,-विणासेइ । ७ - सच्चं - सूणियं । सच्चफणींद जहट्टणागरायं । वण्णवाय - पेडं । दट्टूण - दट्ठा । कंदकंदं-चीं चीं इइ खं कि चा किच्चा णस्सइ णट्टो होइ ।। मुसामूसओ ।। - ७) सव्वओ सव्वपयारेण । सव्ववएं - समत्य नियमे । गिण्हंतु - अंगीकुणं तु । परंजाव मुसंतो असच्चच्चाओ । णकओण विहिओ - तावं । - - सव्वं - पुव्वुत्तमखिलं । विहलं - णिरत्थयं । अत्थविसये सेट्ठिसुओ वणिअतणओ । - दिट्टंतो- आहरणं । ३९
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy