________________
सच्चं (सत्यम्)
णेइ - पावेइ ।.
अणियं मुक्खावयणं तु । खणखणभिण्णसरूवं - पइसमयपरावत्तणप्पयं । .
-
अणिट्टं विरूवं ।
कट्टं - दुक्खं । देइ ।।
अप्पड़
-
-
६) मुसामूसओ - आसच्चरूवोउंदरो ।
मंदमंद - सणिअं सणिअं ।
-
जसमंजूसं वण्णवाय कत्तइ,-विणासेइ ।
७
-
सच्चं - सूणियं ।
सच्चफणींद जहट्टणागरायं ।
वण्णवाय - पेडं ।
दट्टूण - दट्ठा ।
कंदकंदं-चीं चीं इइ खं कि चा किच्चा णस्सइ णट्टो होइ ।। मुसामूसओ ।।
-
७) सव्वओ सव्वपयारेण ।
सव्ववएं - समत्य नियमे ।
गिण्हंतु - अंगीकुणं तु । परंजाव मुसंतो असच्चच्चाओ । णकओण विहिओ - तावं ।
-
-
सव्वं - पुव्वुत्तमखिलं ।
विहलं - णिरत्थयं ।
अत्थविसये सेट्ठिसुओ वणिअतणओ ।
-
दिट्टंतो- आहरणं ।
३९