SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . ४७ मुता अणेगभेया तित्थतित्थयरतदियरा चेव। सयपत्तेयविबुद्धा बुहबोहिय सन्नगिहिलिंगे ॥ ७६ ॥ [मुक्ता अनेकभेदाः तीर्थतीर्थकरतदितरे चैव। . खयंप्रत्येकबुद्धा बुधबोधिताः खान्यगृहिलिङ्गाः ॥७६॥] मुक्ताश्च सिद्धाः ते चानेकभेदा अनेकप्रकाराः । तीर्थतीर्थकरतदितरे चेति, अनेन सूचनात्सूत्रमिति कृत्वा तीर्थसिद्धा अतीर्थसिद्धास्तीर्थकरसिद्धा अतीर्थकरसिद्धाश्च गृह्यन्ते । तत्र तीर्थे सिद्धास्तीर्थसिद्धाः। तीर्थ पुनश्चातुर्वणः श्रमणसंघः प्रथमगणधरो वा । तथा चोक्तं "तित्थं भंते तित्थं तित्थगरे तित्थं गोयमा अरहं ताव नियमा तित्थंकरे तित्थं पुण चाउव्वन्नो समणसंघो पढमगणधरो वा"इत्यादि । ततश्चं तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः ॥ अतीर्थे मिन्दा अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः श्रूयते च "जिणंतरे साहवोच्छेउत्ति” तत्रापि जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिध्यान्त एवं, मरुदेवीप्रभृतयो वा अतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात् ॥ तीर्थकरसिद्धास्तीर्थकरा एवं ॥ अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः॥ स्वयंप्रत्येकबुद्धा इत्यनेन स्वयंबुद्धसिद्धाः प्रत्येकबुद्धसिद्धाश्च गृह्यन्ते । तत्र स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः । प्रत्येकबुद्धसिद्धाः प्रत्येकबुद्धास्सन्तो ये सिद्धा इति । अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्र-. तिविशेष इति । उच्यते । बोध्युपधिश्रुतलिङ्गकृतो विशेषः तथाहि स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते प्रत्येकबुद्धास्तु न द्वितर
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy