________________
४४
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। नारयदेवा तिरिमर्णय गन्भया जे असंखवासाऊ।
एए य अपज्जता उववाए चेव बोद्धव्वा ॥ ७० ॥ [नारकदेवाः तिर्यमनुष्या गर्भजा येऽसंख्येयवर्षायुषः । एते चापयोप्ता उपपात एव बोडव्याः ॥ ७० ॥]
नारकाश्च देवाश्च नारकदेवास्तथा तिर्यमनुष्याः तिर्यञ्चश्च मनुष्याश्चेति विग्रहः गर्भजा गर्भव्युत्क्रान्तिकाः, संमूछिमव्यवच्छेदार्थमेतत् । ते च सङ्घयेयवर्षायुषोऽपि भवन्ति तद्वयवच्छेदार्थमाह । येऽसङ्घयेयवर्षायुष इति । एते चापर्याप्ता आहारशरीरेन्द्रियप्राणापानभाषामनःपर्याप्तिभी रहिता उपपात एव उत्पद्यमानावस्थायामेव बोद्धव्या विज्ञेया न तूत्तरकालं पर्याप्ता लब्धितोऽपीति
सेसा उ तिरियमणुया लद्धिं पप्पोववायकाले य।
उभओ विअभइअव्वा पज्जतियरेति जिणवयणं७१ [शेषास्तु तिर्यमनुष्या लब्धि प्राप्योपपातकाले च । उभयतोऽपि भाज्याः पर्याप्तरे इति जिनवचनम्॥७१॥]
शेषास्तु तिर्यअनुष्याः संमूर्छनजाः सङ्खयेयवर्षायुषश्च गर्भजाः। किं लब्धि प्राप्य पर्याप्तकलब्धिमधिकृत्य उपपातकाले चोत्पद्यमानावस्थायां च । किं । उभयतोऽपि भाज्या विकल्पनीयाः पर्याप्तका इतरे वापयताकाः। एतदुक्तं भवति । लब्धितोऽपि पयोप्ता अपर्याप्तका अपि भवन्ति । उपपातावस्थायां त्वपर्याप्तका एव । इति जिनवचनं इत्येष आगम इति ।
व्याख्यातं पर्याप्तकद्वार तदनन्तरं शुक्लपाक्षिकद्वारमाह ।