________________
सटीकश्रावकप्रज्ञयाख्यप्रकरणं। संसारिणः षड्डिधाः षट्प्रकाराः।समासेन जातिसंक्षेपेणेति भावः । षड्विधत्वमेवाह । पृथिवीकायिकादयस्त्रसकायान्ताः । यथोक्तं "पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया" पृथग्भेदा इति स्वातन्त्र्येण पृथग्भिन्नस्वरूपाः न तु परमपुरुषविकारा इति ॥ संसारिण एव प्रतिपादयन्द्वारगाथामाह । भव्वाहारगपज्जतसुक्कसोवकमाउया चेव ।
सप्पडिपका एए भणिया कमट्टमहणेहिं ॥६५॥ [ भव्याहारकपर्याप्तशुक्लसोपक्रमायुषश्चैव।।
सप्रतिपक्षा एते भणिता अष्टकर्ममथनैः ॥६५॥ ] भव्या आहारकाः पर्याप्ताः शुक्ला इति शुक्लपाक्षिकाः सोपक्रमायुपश्चैव सप्रतिपक्षा एते भणिताः। तद्यथा।भव्याश्चाभव्याश्चाहारकाश्चेत्यादि । कैर्भणिता इत्याह । अष्टकर्ममथनैः तीर्थकरैरिति गाथाक्षरार्थः ॥ भावार्थ तु स्वयमेव वक्ष्यति । तत्राद्यद्वारमाह। भव्वा जिणेहि भणिया इह खलु जे सिद्धिगमणजोगाउ। ते पुण अणाइपरिणामभावओ हुँति नायवा ॥६६॥ [भव्या जिनैणिता इह खलु ये सिद्धिगमनयोग्यास्तु। ते पुनरनादिपरिणामभावतो भवन्ति ज्ञातव्याः॥६६॥] भव्या जिनैर्भणिता इह खलु ये सिद्धिगमनयोग्यास्तु । इह