________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। उक्कोसा उ जहन्ना भिन्नमुहुत्तं नु विनेया ॥१॥" इत्यादि तस्मादोघविषयमेवैतदिति ॥ अवसितमानुषङ्गिकम् । अधुना प्रकृतं सम्यक्त्वमाह संमतं पि य तिविहं खओवसमियं तहोवसमियं च ॥ खइयं च कारगाइ व पन्नतं वीयरागेहिं ॥ ४३॥ सम्यक्त्वमपिच त्रिविधं क्षायोपशमिकं तथौपशमिकम् क्षायिकं च कारकादि वा प्रज्ञप्तं वीतरागैः ॥४३॥
सम्यक्शब्दः प्रशंसार्थः अविरोधार्थों वा तद्भावः सम्यक्त्वं प्रशस्तः मोक्षाविरोधी वात्मधर्म इत्यर्थः । अपि तत्रिविधं एतच्चोपाधिभेदानिप्रकारं । अपिशब्दाच्छ्रावकधर्मस्य प्रकृतत्वात्तच्चारित्रमप्योघतोऽणुव्रतगुणवतशिक्षापदभेदात्रिविधमेव । चशब्दः स्वगतानेकभेदसमुच्चयार्थः । उक्तं च । “तं च पंचहा सम्मत्तं उवसमंसासायणं खओवसमं वेदयं खइयं"। त्रैविध्यमुपदर्शयति क्षायोपशमिकं तथौपशमिकं क्षायिकं च । कारकादि वा कारकं आदिशब्दाद्रोचकव्यञ्जकपरिग्रहः । एतच्च वक्ष्यत्येवेति न प्रतन्यते । इदं च प्रज्ञप्तं प्ररूपितं वीतरागैरहद्भिरिति ॥ सांप्रतं क्षायोपशमिकं सम्यक्त्वमभिधित्सुराह ॥ मिच्छतं जसुदिनं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेयिजंतं खओवसमं ॥४४॥ मिथ्यात्वं यदुदीर्ण तत्क्षीणं अनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥४४॥