________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। २७ तथानन्तानां ग्रहणं तु । आगमस्तावत् “जावणं अयं जीवे एयइ वेयइ चलइ फंदइ तावणं अठविहबन्ध एवा सत्तविहबंध एवा छबिहबंध एवा एगविहबंध एवा"इत्यादि संसारस्तु प्रतिसमयबन्धकसत्वसंसृतिरूपः प्रतीत एव । एवमागमात्संसाराच्च न तथानन्तानां ग्रहणमेव भवति यथा बध्यमानकर्मपुद्गलाभावाद्वन्धाभाव एवेति । एवं पराभिप्रायमाशङ्कयाह ।
आगम मुक्खाउ ण किं विसेसविसयतणेण सुतस्स । तं जाविह संपत्ती न घडइ तम्हा अदोसो उ॥४२॥ आगममोक्षान्न किं विशेषविषयत्वेन सूत्रस्य । . तं यावदिह संप्राप्तिने घटते तस्माद्दोषस्तु ॥४२॥
आगममोक्षात्किं न विशेषविषयत्वेन सूत्रस्य पल्ले इत्यादिलक्षणस्य ( ३५-३७ ) तं ग्रन्थिं यावदिह विचारे संप्राप्तिनं घटते । द्वौ प्रतिषेधौ प्रकृतमर्थ गमयत इति कृत्वा घटत एव । तस्माददोषस्तु यस्मादेवं तस्मादेष दोष एव न भवति य उक्तस्तं यावदिह संप्राप्तिन युज्यते (३४) इत्यादि। तत्रागमस्तावत् “सम्मत्तंमि उ लद्धे" इत्यादि । मोक्षस्तु प्रकृष्टगुणानुष्ठानपूर्वकः प्रसिद्ध एव । अतो यथोक्तविशेषविषयमेव तत्सूत्रमिति इत्थं चैतदङ्गीकतव्यं । अन्यथा तदधिकारोक्तमेव “परिकवे न किंचि"(३७)इत्येतद्विरुध्यते । अप्रमत्तसंयतस्यापि बन्धकत्वात् । यथोक्तं .
“अपमत्तसंजयाणं बंधहिती होइ अहमुहुत्ता । १ प्रतिसमयबन्धकर्मत्वसंसृतिरूपः .