SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [एभिः अभिभूतानां संसारिणां कुतः सौख्यं किंचित्। जन्मजरामरणजलं भवजलधि पर्यटताम् ॥ ३९४ ॥] 'एभी रागादिभिरभिभूतानामस्वतन्त्रीकृतानां संसारिणां सत्त्वानां कुतः सुखं किंचिन्न किंचिदित्यर्थः किंविशिष्टानां जन्मजरामरणजलं भवजलधि संसारार्णवं पर्यटतां भ्रमतामिति एतदभावे सुखमाह। रागाइविरहओ जे सुक्खं जीवस्स तं जिणो मुणइ । न हि सन्निवायगहिओ जाणइ तदभावजं सातं३९५ [रागादिविरहतो यत्सौख्यं जीवस्य तजिनो मुणति । नहि सन्निपातगृहीतः जानाति तदभावज सातम् ३९५] रागादिविरहतो रागद्वेषमोहाभावेन यत्सौख्यं जीवस्य संक्केशवर्जितं तजिनो मुणति अर्हन्नेव सम्यग्विजानाति नान्यः किमिति चेन्न हि यस्मात्सन्निपातगृहीतः सत्येव तस्मिन् जानाति तदभावजं सन्निपाताभावोत्पन्नं सातं सौख्यमिति अतो रागादिविरहात्सिद्धानां सौख्यमिति स्थितं जन्मादीनामभावाच्चेति यथोक्तं तथावस्थाप्यते तत्रापि जन्माद्यभावमेवाह दबँमि जहा बीए न होइ पुण अंकुरस्स उप्पती । तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्टा ॥३९६॥ 'दग्धे यथा बीजे शाल्यादौ न भवति पुनरङ्करस्योत्पत्तिः शाल्यादिरूपस्य तथैव कर्मबीजे दग्धे सति भवांकुरस्याप्युत्पत्तिः प्रतिकुष्टा निमित्ताभावादिति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy