________________
- सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं । सुहपडिवोहा निद्दा दुहपडिबोहा य निद्दनिद्दा य । पयला होइ ठियस्स उ पयलापयला य चंक्कमओ ॥ अइसंकि लिट्टकम्माणुवेयणे होइ थी गिद्धी उ । महनिद्दा दिणचिन्तियवावारपसाहणी पायम् ॥ अत्रेत्थंभूतनिद्रादिकारणं कर्म अनन्तरं दर्शनविघातित्वाद्दर्शनावरणं ग्राह्यमिति । दर्शनचतुष्टयमाह ।
१०
नयणेयरोहिकेवल दंसणवरणं चउन्विहं होइ । सायासाय दुभेयं च वेयणिज्जं मुणेय ॥ १४ ॥ नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति । सातासातद्विभेदं च वेदनीयं मुणितव्यम् ॥ १४ ॥
नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति । आवरणशब्दः प्रत्येकमभिसंबध्यते । नयनं लोचनं चक्षुरिति पर्यायाः ततश्च नयनदर्शनावरणं चक्षुर्दर्शनावरणं वेति चक्षुः सामान्योपयोगावरणमित्यर्थः । इतरग्रहणादचक्षुर्दर्शनावरणं शेषेन्द्रियदर्शनावरणमिति । एवमवधिकेवलयोरपि योजनीयं ॥ सातासातद्विभेदं च वेदनीयं मुणितव्यं । सात वेदनीयमसातवेदनीयं च । आल्हादरूपेण यद्वेद्यते तत्सातावेदनीयं । परितापरूपेण यद्वेद्यते तदसातवेदनीयं । मुणितव्यं ज्ञातव्यमिति ॥
दुविहं च मोहणियं दंसणमोहं चरितमोहं च । दंसणमोहं तिविहं सम्मेयरमीसवेयणियं ॥ १५ ॥