________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१७३
देसावगासियं नाम सप्पविसनायओsपमायाओ । आससुद्धी हियं पालेयवं पयत्तेणं ॥ ३१९ ॥ [ देशावकासिकं नाम सर्पविषज्ञातात् अप्रमादात् । आशयशुद्ध्या हितं पालयितव्यं प्रयत्नेन ॥ ३१९ ॥ ] दिग्व्रतगृहीतदिक्परिमाणैकदेशो देशस्तस्मिन्नवकाशो गमनादिचेष्टास्थानं तेन निर्वृत्तं देशावकाशिकमिति । नामेति संज्ञा । एतच्च सर्पविषज्ञातात् सर्पोदाहरणेन विषोदाहरणेन च । जहा सपस्स पुर्व बारस जोययाणि विसओ आसी दिट्ठीए पच्छा विज्जावाइएण ओसारं तेण जोयणे ठविओ एवं सावगो दिसिवयाहिगारे बहुयं अवरज्झियाइओ पच्छा देसावगासिएणं तं पि ओसारइ, अहवा विसदितो अगएण एगाए अंगुलीए ठवियं एवं विभासा ॥ एवमप्रमादात्प्रतिदिनादिपरिमाणकरणे अप्रमादस्तथा चाशयशुद्धिः चित्तवैमल्यं, ततो हितमिदमिति पालयितव्यं प्रयत्नेनेति । इदमपि चातिचाररहितमनुपालनीयमिति ॥ अतस्तानाह
वज्जिज्जा आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं तह बहिया पुग्गलक्खेवं ॥ ३२० ॥ वर्जयेत् आनयनप्रयोगं प्रेष्यप्रयोगं चैव । शब्दानुपातं रूपानुपातं तथा बहिः पुद्गलक्षेपम् ॥ ३२० ॥] प्रतिपन्न देशावकाशिकः सन् वर्जयेत् किं आनयनप्रयोगं प्रेष्यप्र