________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १६३ तस्तु षड्जीवनिकायं यावदुभयतोऽर्थतस्तु पिण्डैषणां न तु तामपि सूत्रत इत्येतावद्हाति । उक्ता ग्रहणशिक्षा, अत ऊर्ध्वमित. रामासेवनशिक्षा प्रवक्ष्यामि यथासौ भेदिका एतयोरिति । '
संपुन्नं परिपालइ सामायारिं सदेव साहु ति ।
इयरो तकालम्मि वि अपरिनाणाइओ न तहा२९८ [संपूर्णी परिपालयति सामाचारी सदैव साधुरिति। इतरः तत्कालेऽपि अपरिज्ञानादेः न तथा ॥ २९८ ॥]
संपूर्णी निरवशेषां परिपालयत्यासेवते सामाचारी मुखवस्त्रिकाप्रत्युपेक्षणादिकां क्रियां सदैव सर्वकालमेव साधुरित्या जन्म तथाप्रवृत्तेः इतरः श्रावकस्तत्कालेऽपि सामायिकसमयेऽपि अपरिज्ञानादेरपरिज्ञानादभिष्वङ्गानिवृत्त्या असंभवादनभ्यासाच्च न तथा पालयत्येवमासेवनाशिक्षापि भिन्नैव तयोरिति द्वारं सूत्रप्रामाण्याच्च विशेष इति गाथेत्युपलक्षिता तामाह ॥ सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ २९९ ॥ [सामायिके तु कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २९९ ॥]
सामायिके प्राङ्गिरूपितशब्दार्थे तुशब्दो ऽवधारणार्थः सामायिक एव कृते न शेषकालं श्रमण इव साधुरिव श्रावको भवति यस्मादेतेन कारणेन बहुशोऽनेकशः सामायिकं कुर्यादिति अत्र