________________
१६२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । भैदिका अतिक्रमो भेदक इत्येतत् सर्वमेव प्रतिद्वारं स्वयमेव वश्यति ग्रन्थकारः पञ्चाथवा किं चेति पाठान्तरार्थसहितमपि इति द्वारगाथासमुदायार्थः।
अधुनाद्यद्वारावयवार्थप्रतिपादनायाह ॥ गहणासेवणरूवा सिक्खा भिन्ना य साहुसडाणं ।
पवयणमाईचउदसपुवंता पठमिया जइणो ॥२९६॥ [ग्रहणासेवनरूपा शिक्षा भिन्ना च साधुश्राद्धयोः। प्रवचनमात्रादिचतुर्दशपूर्वान्ता प्रथमा यतेः ॥ २९६ ॥]
ग्रहणासेवनरूपा शिक्षेति शिक्षाभ्यासः सा द्विप्रकारा ग्रहणरूपासवनरूपा च भिन्ना चेयं साधुश्रावकयोः अन्यथारूपा साधोरन्यथारूपा श्रावकस्येति । तथा चाष्टप्रवचनमात्रादिचतुर्दशपून्तिा प्रथमा यतेरिति ग्रहणशिक्षामधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातरस्त्रिगुप्तिपञ्चसमितिरूपा उत्कृष्टतस्तु बिंदुसारपर्यन्तानि चतुर्दशपूर्वाणि गृह्णातीति ॥
पवयणमाईछज्जीवणियंता उभयओ वि इयरस्स । पिंडेसणा उ अत्थे इत्तो इयरं पवक्खामि ॥ २९७ ॥ [प्रवचनमातृषड्जीवनिकायान्ता उभयतोऽपि इतरस्य । पिण्डैषणा त्वर्थतः अतः इतरां प्रवक्ष्यामि ॥ २९७ ॥]
प्रवचनमातृषड्जीवनिकायान्ता उभयतोऽपि सूत्रतोऽर्थतश्चेतरस्य श्रावकस्य पिण्डैषणार्थतः न सूत्रत इति एतदुक्तं भवति श्रावकः सूत्रतोऽर्थतश्च जघन्येन ता एव प्रवचनमातर उत्कृष्ट