________________
१५८
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
घरे हाय नत्थि ताहे तेल्लामलएहिं सीसं घसित्ता सबै साडविऊण ताहे तलागाईणं तडे निविट्ठो अंजलीहिं हाइ एवं जेसु य पुष्फे पुण्फकुंथू ताणि परिहरइ " ॥ ५ ॥
उक्तं सातिचारं तृतीयगुणत्रतं गुणवतानन्तरं शिक्षापदत्रतान्याह तानि चत्वारि भवन्ति तद्यथा । सामायिक देशावकाशिकं पौषधोषवासः अतिथिसंविभागश्चेति तत्राद्यमाह ॥
सिकापयं च पढमं सामाइयमेव तं तु नायनं । सावज्जेयरजोगाण वज्जणासेवणारूवं ॥ २९२ ॥ [ शिक्षापदं च प्रथमं सामायिकमेव तत्तु ज्ञातव्यम् । सावद्येतरयोगानां वर्जनासेवनारूपम् ॥ २९२ ॥ ]
शिक्षा परमपदप्रापिका क्रिया तस्याः पदं शिक्षापदं तच्च प्रथममाद्यं सूत्रक्रमप्रामाण्यात्सामायिकमेव समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति आयो लाभः प्राप्तिरिति पर्यायाः समस्यायः समायः समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचारित्रपर्यायैर्नि - रुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैर्युज्यते स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एववा भवं सामायिकमिति शब्दार्थः एतत्स्वरूपमाह । तत्तु सामायिकं ज्ञातव्यं विज्ञेयं स्वरूपतः कीदृगिति आह सावद्येतरयोगानां यथासंख्यं वर्जनासेवनरूपमिति तत्रावद्यं गर्हितं पापं सहावद्येन सावद्यं योगा व्यापाराः तेषां वर्जनारूपं परित्यागरूपमित्यर्थः कालावधिनैवेति गम्यते मा भूत्सावद्ययोगपरिवर्जनामात्रमपाप