________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
१५७ इति पदघटना॥पदार्थस्तु कंदर्पः कामस्तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कंदर्प उच्यते रागोद्रेकात्प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः।इह च सामाचारी। सावगस्स अट्टहासो न वदृइ जइ नाम हसियवंतउ इसिं चेव हसियवं ति॥१॥ कौत्कुच्यं कुत्सितसंकोचनादिक्रियायुक्तः कुत्कुचः तस्य भावः कौत्कुच्यं अनेकप्रकारमुखनयनौष्ठकरचरणभ्रूविकारपूर्विका परिहासादिजनिका भांडादीनामिव विडंबनक्रियेत्यर्थः एत्थ सामायारी "तारिसगाणि भासिउं न कप्पंति जांरिसेहिं लोगस्स हासो उप्पज्जइ एवं गतीए ठाणेण वा ठाइउंति" ॥२॥ मौखर्य धाष्टात्प्रायोऽसत्यासंबद्धप्रलापित्वमुच्यते "मुहेण वा अरिमाणेइ जहा कुमारामच्चेणं सो वारहडो विसजिओ रन्नो णिवेदियंताएजीवियाए वित्ती दिना अन्नदा रुटेण मारिओ कुमारामच्चो"॥३॥ संयुक्ताधिकरणं अधिक्रियते नरकादिध्वनेनेत्यधिकरणं वास्युदूखलशिलारपुत्रकं गोधूमयंत्रकादिषु संयुक्तमर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः एत्थ सामायारी "सावगेणं संजुत्ताणि चेव सगडाईणि न धरेयवाणि एवं वासीपरसुमाइ विभासा" ॥४॥ उवभोगपरिभोगाइरेगयत्ति ।। उपभोगपरिभोगशब्दार्थों निरूपित एव तदतिरेकस्तदधिकभावः, एत्थ वि सामायारी “उवभोगातिरित्तं जइ तेल्लामलए बहुए गेण्हइ तो बहुगा व्हायगा वच्चंति तस्स लोलियाए अन्ने वि व्हायगा ण्हायंति पच्छा पूयरगआउकायादिवहो होइ एवं पुष्फतंबोलादिसु विभासा एवं न वदृइ का विही सावगस्स उवभोगे पहाणे