________________
११८ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । तथा कर्म कृतमनेनेति । वधकोऽनपराध इति एष पूर्वपक्षः। अत्रोत्तरमाह। नियकयकम्मुवभोगे विसंकिलेसो धुवं वहंतस्स।
ततो बंधोतं खलु तबिरईए विवजिज्जा ॥२१३॥ [निजकृतकर्मोपभोगे ऽपि संक्लेशः ध्रुवं प्रतः। ततः बन्धः तं खलु तद्विरत्या वर्जयेत् ॥ २१३॥] निजकृतकर्मोपभोगेऽपि व्यापाद्यव्यापत्तौ स्वकृतकर्मविपाकेऽपि सति तस्य संक्लेशोऽकुशलपरिणामो ध्रुवमवश्यं नतो व्यापादयतस्ततस्तस्मात्संक्लेशाद्वन्धस्तं खलु तमेव बन्धं तद्विरत्या वधविरत्या वर्जयेदिति ॥ तत चिय मरियवं इय बद्धे आउयंमि तश्विरई।
नणु किं साहेइ फलं तदारओ कम्मखवणं तु॥२१४॥ [ततः एव मर्तव्यं एवं बढे आयुषि तद्विरतिः। . ननु किं साधयति फलं तदारतः कर्मक्षपणम् ॥२१४॥]
तत एव देवदत्तादेः सकाशात् मर्तव्यं इय एवमनेन प्रकारेण बद्धे आयुषि उपात्ते आयुष्कर्मणि व्यापायेन वधविरतिर्ननु किं साधयति फलं तस्यावश्यभावित्वेन तदसंभवात् विरत्यसंभवात् ...। न किंचिदित्यभिप्रायः । अत्रोत्तरं तदारतः कर्मक्षपणं तु मरणकालादारतः वधविरतिः कर्मक्षयमेव साधयतीति गाथार्थः । एतदेव भावयति ।